________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दायतत्त्वम् ।
हरिवंशीयपुण्यकव्रतोपाख्याने 'दानोपवासपुण्यानि सुकता. न्यप्यरुन्धति। निष्फलान्यसतौनां हि पुण्य कानि तथाशभे । तथा वृहन्मनुः । अपुत्रा शयनं भर्तः पालयन्तौ व्रते स्थिता । पनव दद्यात् तत्पिण्ड कत्नमंशं लभेत च'। तत्पिण्डमित्यत्र तदित्यनुषज्यते तच्छब्देन भर्तः परामर्शातः जत्न. मंशं यावदंशं हरेत् न तु वर्तनजीवनोचितमानं पनी सवर्णा ज्येष्ठापनीत्यभिधानात्। ज्येष्ठत्वमाह मनुः । 'यदि वाच पराचैव विन्देरन् योषितो हिजाः। तासां वर्णक्रमेणैव ज्येष्ठं पूजा च वेश्म च। तदन्यस्या भाायाः पोषणमात्रमाह नारदः। 'मातृणामप्रज: प्रेयात् कश्चिञ्चेत् प्रव्रजेच वा। विभजेरन् धनं तस्य शेषास्ते स्त्रीधनं विना। भरणञ्चास्थ कुऊरन् स्त्रीणामाजीवनक्षयात् । रक्षन्ति शय्यां भत्तुंचेदाछिन्चुरितराम च'। प्रेयात् म्रियेत एवं पत्नीभा-भेदात् । 'ततो दायमपुत्रस्य विभजेरन् सहोदराः। तुल्या दुहितरो वापि प्रियमाण: पितापि वा। सवर्णा भ्रातरो माता भार्या चैव यथाक्रमम्। तेषामभावे गृहौयुः कुल्यानां सहवासिनः' इत्यादिवचनानि व्यवस्थेयानि ध्रियमाणो जीवन् । वस्तुतस्तु एतदुताक्रमः सर्वत्र न ग्राह्यः उपकारतारतम्यमूलकवक्ष्यमाणवचनविरोधात्। अतएव अत्र क्रमानास्थासूचकमपि वापी. त्युक्तं पत्नप्रभावे दुहितरः अत्र बहुवचनात् कन्योढ़ादौहित्राणां परिग्रहः तत्र कन्योढ़योस्तु 'अपुत्रस्य मृतस्य कुमारी ऋक्थं गृतीयात् तदभावे चोढ़ा' इति पराशरवचनात् क्रम: तदभावे दौहित्र: 'पौत्रदौहित्रयोर्लो के विशेषो नास्ति धर्मतः । तयोहि मातापितरौ सम्भूतौ तस्य देहतः' इति मनुवचने पौनतुल्यत्वाभिधानेन यथा पुत्राभावे पौत्रः तथा दुहितभावे दौहिवः पतएव गोविन्दराजतो विष्णुः। 'अपुत्रपौवे
For Private and Personal Use Only