SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९. दायतत्वम् । दायादाः सकुल्या इत्याचक्षते। इदं सपिण्डत्वं सकुल्यत्व दायग्रहणार्थमित्यतम् अशौचविवाहाद्यर्थच पिण्ड लेपभुजा. मपौति विवृतं शुद्धितत्त्वे । पुत्रादिविभागक्रमं व्यक्तमाह रत्नाकरधुतकात्यायनः। 'अविभक्त मृते पुत्रे तत्सुतं रिक्थभागिनम्। कुर्वीत जीवनं येन लब्ध नैव पितामहात्। लभतांशं स पित्रन्तु पिटव्यात्तस्य वा सुतात्। स एवांशस्तु सर्वेषां मातृणां न्यायतो भवेत्। लभेत तत्सतो वापि निवृत्तिः परतो भवेत्'। जीवनं जीवनोचितद्रव्य यदा भातृणां कषिदेको न विद्यते तदा तत्सतस्य पित्रंशो दातव्यः यदा विपत्रस्याप्यनेकपुत्रास्तदा एकः पित्रंशस्तषां विभज्य दातयः एवं तत्म तोऽप्यं शं लभेत तस तस्य भागो निवर्त्तत इत्यर्थः । एतच सहवासविषयम्। यथा देवलः। प्रवि. भनाविभक्लानां कुल्यानां वसतां सह। भूयो दायविभागः स्वादाचतुर्थादिति स्थितिः'। अविभतानां सहवसतां संस. टानां वा पुनर्विभागो मातत्सततत्सुतपर्यन्तमेव तत्: सुताचतुर्थाविवर्त्तते इति प्रागुक्त सप्तमपुरुषपर्यन्त विभागदानन्तु भिन्नटेशादागतानामिति न विरोधः तेन प्रपौत्रपर्यन्तानामभावे पत्नी धनाधिकारिणौ। यथा कात्यायनः । ‘भर्तदायं मृते पत्यो विन्यसेत् स्त्री यथेष्टतः। विद्यमाने तु संरक्षेत् क्षपयेत्तत् कुलेऽन्यथा। अपुत्रा शयनं भत्तः पालयन्ती व्रते खिता। भुञ्जौतामरणात् क्षान्ता दायादा ऊर्ल्ड मानुयुः' । यथेष्ट इति धर्मार्थम्। तथाच व्यास: । 'लोकान्तरस्थं भर्तारमात्मानञ्च वरानने। तारयत्युभयं नारी नित्यं धर्मपरायणा' मदनपारिजातता स्मृतिः। 'यद यदिष्टतमं लोके यद यत् पत्युः समौहितम्। तत्तदगुणवते देयं पति प्रोणनकाम्यया'। भर्तुः शयनं पालयन्ती नान्यगामिनी। अतएव For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy