________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सत्यतत्त्वम्। कृष्ण कृष्ण कपालुस्त्वमगतीमां गतिर्भव। संसारार्णव. मनानां प्रसौद मधुसूदन'। इत्याभ्यां प्रार्थं हादशीप्रथम पादमुत्तीय पारणं कुर्यात् 'हादश्या: प्रथमः पादो हरिवासरसंत्रितः। तमतिक्रम्य कुर्वीत पारणं विष्णु तत्परः' इति वचनात् उपवासासामर्थं वायुपुराणम्। 'ननं हविष्यावम. नोदनं वा फलं तिला: क्षौरमथाम्ब चाज्यम् । यत् पञ्चगव्यं यदिवाथ वायुः प्रशस्तमत्रोत्तरमुत्तरच'। हविष्यान्न कार्तिक कत्ये वक्ष्यते। .. अथ ज्यटनात्यम्। तत्र वैशाख्या: पौर्णमास्या अड कृष्ण चतुर्दश्यां सावित्रीवतमवैधष्यकामा कुर्यात् । तत्र यहिने मुहर्ताधिकचतुर्दशीलाभ: प्रदोषे तत्रैव व्रप्तम्। उभयदिने तथाविधलाभे परदिने व्रतम् उभयदिने तथाविधालामे पूर्वदिने प्रदोषेतरत्रापि व्रत तहिने सत्यवन्त सावित्रीच संपूज्योपोष्य कथां श्रुत्वा परदिने फलेन पारणं कुर्यात् रजस्वलादेः कायिकमुपवासो दैहिकं स्वयं कुर्यात् पूजनमन्य. हारा कारयितव्य गर्भिणीत्वादिना तु उपवासामामध्यें तु स्वयं नक्तं भोजनं कायं सर्वदासामर्थे पत्या पुत्रेण वा कारयि. तव्यम् एवमन्यव्रतेषु अपि ।
अथारण्यषष्ठी। तत्र ज्येष्ठशलषष्ठयां शभ सन्ततिकामो बिन्ध्यवासिनीस्कन्दषष्ठीपूजनमहं करिष्ये इति मङ्कल्पयेत् । राजमार्तण्डे 'ज्येष्ठे मासि सिते पक्ष षष्ठी चारण्यसंजिता। व्यजनैककरास्तस्थामटन्ति विपिने स्त्रियः । तां बिन्ध्यवासिनी स्कन्दषष्ठीमाराधयन्ति च। कन्दमूलफलाहारा लभन्ते सन्तति शभाम'। कन्दो मृणालादिरिति श्रीधरस्वामिव्याख्यानमत्र ग्राधम्। मूलादि परत्वे मूलेत्यनेनैव पौनसत्यापत्तेः। तत्रोभयदिने पूर्वाह्न षष्ठीलाभे परदिने व्रत
For Private and Personal Use Only