________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
छात्वतखम्।
४२९
हादश्यां पारणं कुयात्। पारणदिने हादश्यनिर्गमे तु त्रयोदश्यामपि। यदा तु सूर्योदयानन्तरं दशमीयुतैकादमी अथ च परदिने न नि:सरति तदा तां विहाय परदिने हादशोमुपवसेत्। यदा तु सूर्योदयकालीनदशमौविहैकादशी परदिने न निःसरति तदा तामुपवसेत् । यदा तु तथाविधा सती परदिनेऽपि नि:सरति तत्परदिने च हादशौ तदा तां विहाय खण्डामुपोष्ण हादश्यां पारयेत्। यदा तु उभयदिने तहिदकादशी तदा षष्टिदण्डात्मिकाम विद्वामुपोथ परदिने हादश्याद्यपादमुत्तीर्य पारयेत्। वैष्णवस्तु तत्रापि शक्लपक्षे परामुपोष्ण त्रयोदश्याम् एकादश्यामुपवास: सूतका. दावपि कार्यः तत: पूर्वदिने संयमं विधाय परदिने प्रातःकतनानादिः ओम् सूर्यः सोम इति तहिष्णोरिति च पठित्वा प्रोम् तत्सदित्युच्चार्य वारिपूर्ण ताम्रपान रहौत्वा उदमुखः ओम् अद्य अमुके मासि अमुकपक्षे एकादश्यान्तिथौ अमुकगोव: श्री अमुकदेवशर्मा पुरुषार्थचतुष्टयप्राप्तिकाम एकादशीव्रत. महं करिष्य इति मङ्गल्पा 'एकादश्यां निराहारो भूत्वा चैव परेऽहनि । भोक्ष्येऽहं पुण्डरीकाक्ष शरणं मे भवाच्युत' इति पठेत्। 'उपवासे तु सङ्कल्पा मन्त्रपूत जलं पिबेत्' इति स्कन्दपुराणादष्टाक्षरेण मन्त्रण विर्जपनाभिमन्त्रितम्। 'उप. वासफलं प्रेम : पिबेत् पात्रगतं जलम्' इति कात्यायनवच. नाच। ओम् नमो नारायणायेति निरभिमन्चा किञ्चित् तोयं पिबेत्। आचमनजलपानवदनादूषणम् ओम् 'इदं व्रतं मया देव ग्रहोतं पुरतस्तव। निर्विघ्नां सिद्धिमानोतु त्वत्प्रसादाजनार्दन' इति प्रार्थयेत्। ततो विष्णु संपूज्य उपोष्य परदिनेऽपि प्रातर्विष्णु संपूज्य 'अज्ञानतिमिरान्धस्य व्रतनानेन केशव । प्रसौद सुमुखो नाथ जानष्टप्रदो भव ।
For Private and Personal Use Only