SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४२८ Acharya Shri Kailassagarsuri Gyanmandir कत्यतत्त्वम् । शक्तनवमोद्दादशी कार्त्तिको तथा तृतीया चैत्रमासा तथा भाद्रपदस्य च । फाल्गुनस्याप्यमावास्या पौषस्यैकादशौ तथा । आषाढस्यापि दशमी तथा माघस्य सप्तमी । श्रावणस्याष्टमौ कृष्णा तथाषाढस्य पूर्णिमा । कार्त्तिको फाल्गुनी चैत्रो ज्यैष्ठी पञ्चदशौ सिताः । मन्वन्तरादयस्त्वता दत्तस्याक्षयकारकाः' । अमावास्यष्टमी व्यातिरिक्ताः शुक्काः उपक्रमो पसंहारयोः शुक्लत्वकीर्त्तनात् नारदीये । 'वैशाखे शुक्लपचे तु द्वादशी वैष्णवी तिथिः । तस्यां शौतलतोयेन स्रापयेत् केशवं शुचिः । इयं पिपोतकद्वादशी नात्र युग्मादरापेक्षा अन विष्णुपूजने उपवासोत्तर विधानात् । अथ यववाद तत्र वैशाख शुक्लचे कुजश निशके तरवारे नन्दारिक्ता चयोदशोतरतिथौ जन्मचन्द्राष्टम चन्द्रजन्म तिथिज न्मनक्षत्रत्त्रयपञ्चमतारात्त्रयेतरेषु पूर्वफल्गुनी पूर्वभाद्रपदपूर्वाबाढ़ा मघाभरण्यश्लेषा तरनक्षत्रेषु यवश्राद्धं कत्र्त्तव्यम् । तच्छेषभोजनञ्च एताट्टगनिषिद्धायां विषुवसंक्रान्तौ अक्षयतृतीयायाञ्च विशेषतः कर्त्तव्यम् । वैशाखा करणे ज्येष्ठशुक्लपचे पापाढ़शुक्लपक्षे च हरिशयनेतरत्र कर्त्तव्यम् । 1 अथ एकादशीव्रतम् । गृहस्थादीनामुभयपचैकादश्यामुपवासाधिकारः । कृष्णेकादश्यां पुत्त्रवतो गृहस्थस्य नाधिकारः हरिशयनाभ्यन्तरे तस्याप्यधिकारः । वेष्णवपुत्त्रवतो गृहस्थस्य सर्वकृष्णायामधिकारः । शुक्रवारादावप्येकादश्युपवासे फलाविकi विधवायास्त, सर्वत्राधिकारः । अवाष्टशब्दादधिकाधिक्य' पूर्णाशतिवर्षमानवो नित्याधिकारी एकादशौव्रतं नित्यम् । पारणदिने द्वादशीलाभे सर्व एव पूर्ण त्यक्का खण्डामुपवसेत् तदलाभे ग्टही पूर्वी तदन्यः परां विधवापि यदा पूर्वदिने दशम्या उत्तरदिने द्वादशीयुतैकादशी तदा उत्तरामुपोष्य For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy