________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४२८
Acharya Shri Kailassagarsuri Gyanmandir
कत्यतत्त्वम् ।
शक्तनवमोद्दादशी कार्त्तिको तथा तृतीया चैत्रमासा तथा भाद्रपदस्य च । फाल्गुनस्याप्यमावास्या पौषस्यैकादशौ तथा । आषाढस्यापि दशमी तथा माघस्य सप्तमी । श्रावणस्याष्टमौ कृष्णा तथाषाढस्य पूर्णिमा । कार्त्तिको फाल्गुनी चैत्रो ज्यैष्ठी पञ्चदशौ सिताः । मन्वन्तरादयस्त्वता दत्तस्याक्षयकारकाः' । अमावास्यष्टमी व्यातिरिक्ताः शुक्काः उपक्रमो पसंहारयोः शुक्लत्वकीर्त्तनात् नारदीये । 'वैशाखे शुक्लपचे तु द्वादशी वैष्णवी तिथिः । तस्यां शौतलतोयेन स्रापयेत् केशवं शुचिः । इयं पिपोतकद्वादशी नात्र युग्मादरापेक्षा अन विष्णुपूजने उपवासोत्तर विधानात् ।
अथ यववाद तत्र वैशाख शुक्लचे कुजश निशके तरवारे नन्दारिक्ता चयोदशोतरतिथौ जन्मचन्द्राष्टम चन्द्रजन्म तिथिज न्मनक्षत्रत्त्रयपञ्चमतारात्त्रयेतरेषु पूर्वफल्गुनी पूर्वभाद्रपदपूर्वाबाढ़ा मघाभरण्यश्लेषा तरनक्षत्रेषु यवश्राद्धं कत्र्त्तव्यम् । तच्छेषभोजनञ्च एताट्टगनिषिद्धायां विषुवसंक्रान्तौ अक्षयतृतीयायाञ्च विशेषतः कर्त्तव्यम् । वैशाखा करणे ज्येष्ठशुक्लपचे पापाढ़शुक्लपक्षे च हरिशयनेतरत्र कर्त्तव्यम् ।
1
अथ एकादशीव्रतम् । गृहस्थादीनामुभयपचैकादश्यामुपवासाधिकारः । कृष्णेकादश्यां पुत्त्रवतो गृहस्थस्य नाधिकारः हरिशयनाभ्यन्तरे तस्याप्यधिकारः । वेष्णवपुत्त्रवतो गृहस्थस्य सर्वकृष्णायामधिकारः । शुक्रवारादावप्येकादश्युपवासे फलाविकi विधवायास्त, सर्वत्राधिकारः । अवाष्टशब्दादधिकाधिक्य' पूर्णाशतिवर्षमानवो नित्याधिकारी एकादशौव्रतं नित्यम् । पारणदिने द्वादशीलाभे सर्व एव पूर्ण त्यक्का खण्डामुपवसेत् तदलाभे ग्टही पूर्वी तदन्यः परां विधवापि यदा पूर्वदिने दशम्या उत्तरदिने द्वादशीयुतैकादशी तदा उत्तरामुपोष्य
For Private and Personal Use Only