SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८९ एकादशीतत्त्वम्। व्यम् । एकभन्न नक्न तथैवायाचितेन च । उपवासेन दानेन नैवाहादशिको भवेत्' इति वचनात् । पथोहव्यवस्खा। अकभक्ताटीनामुपवासकायें विधानात्। सोमधर्माणां फलचममप्राप्तिरिव एषु अपि मन्त्रादिप्रास्यामन्त्रस्य अहेन प्रयोग: कार्यः। अतएव एकमतादावपि पूर्वापरदिनयोरेकभक्तादिको धर्मः कार्यः । यहा हादशीव्रत खल्वेतद्भगवतो वासुटेवस्थाञ्चनं जपहोमाटिक प्रधानं कर्म उपवामादिकन्तु कर्तसंस्कारकं लिङ्गात्। अङ्गभूतोपवासप्रकाशकमन्त्रो नतादिपचे निवर्ततं व्रीहिमन्त्र इव यवेऽतोऽस्यायोग एवेति जीमूतवाहन आह सा तब अहं प्रकृत्य न प्रकतावपूर्वत्वादिति कात्यायनसूत्रात् प्रकतावूहायोगात् विकतावेवोह इति। अपूर्वोत्प्रेक्षणमूह इति तल्लक्ष. णात्। अत एकमतादीनां प्रकतावुतात्वानोह इति। यद. प्युक्तमत्वान्मन्त्रबाध इति तदपि न युक्तम्। एकोद्दिष्टे पार्वणविकतावेवावाहनाद्यङ्ग एवोह दर्शनात्। अतएव 'एकभक्तेन यो मर्त्य उपवामवतचरेत्। उपोष्य नकेन विभो" इत्यादि स्कन्दपुराणादिवचनाटेकभक्ताटिषु उपवामपदप्रयोगेण तवर्मातिदेशान्मन्त्र पाठ इति परिशेषखण्डे हेमादिगा अप्य तम्। तथाच जैमिनिः। 'उक्त क्रियाभिधानमन्यत्र तत् श्रुतौ विधेः प्रदेशः स्वादिति'। ब्रीहिमन्त्रस्य तु यवे बाधी. ऽनङ्गत्वात्। किन्तु प्रतावेव बौहिभिर्यजेत यवैर्यजेतेति विकल्पेन श्रवणात् प्रकृतिविकृतिभावाभावाबोहः । अतोऽसमवेतार्थत्वाहाध इति। न च हुं फड़ादिवत् मन्त्रस्यादृष्टार्थकतास्तु कथम् असमवेतार्थत्वाबाध इति वाच्यम्। यस्य सर्वथा दृष्टार्थत्वासम्भवस्तस्यैव तथा कल्पनात् तथाच जैमिनिः । 'अर्थाभिधानसामान्मन्लेषु शेषभावः स्यात् तस्मात् उत्पत्ति For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy