SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम् । T सन्त्रस्य संयोगोऽर्थेन नित्यसंयोगात्' । अस्यार्थः । यतोऽर्थाभिधानसामथ्र्यान्मन्त्र शेषभावोऽङ्गाभावश्च तस्मादुत्यत्तिसंयोगः । श्रौत्पत्तिके न मुख्यार्थेन संयोगः सम्बन्धः स्यात् कुतः नित्यसंयोगात् तेनैव श्रव्यभिचारितया संयोगात् । गौणप्रत्यायनेऽपि यतो मुख्यप्रत्यायने तु गौणपत्ययमपेक्षते अती मुख्येन अस्य अव्यभिचारितया संयोगः । तथा गौणे सदधि सामर्थं न प्रमाशान्तरं विना । 'आविर्भवति मुख्ये तु शब्दादेवाविरस्ति तत् । ताव्यय्र्यञ्च स्वतो सख्यं गौणार्थपरता पुनः । प्रमाणान्तरविज्ञेया तदभावान सिध्यति' । तथाच 'यस्यादृष्ट न लभ्येत तस्यादृष्टप्रकल्पनम् । लभ्यतेऽर्थतिर्दृष्टा न तती द्दारतस्विह । अर्धस्मृतिः प्रयोगार्था प्रयोगाच फलोदयः " इति दृष्टार्थमम्पत्तौ नादृष्टमिह कल्पत इति । अतो यस्य क्वचिद्द्रव्यदेवतादिपका शकरूपदृष्टार्थतासम्भव स्तस्य तदसम्भवे वैकल्पिकेऽर्थे बाध एव । अतएव विद्याकरः : शास्तावधारण वेलायां यत्र हि प्रयोजनाभावनिश्चयस्तत्रैव तदुपादानलोपः शास्त्रार्थः । यथा कष्टले अवघातादिलोपः । यत्र तु अनुष्ठानवेलायामेव पुरुषदोषेण प्रयोजनाभावो जायते तदा प्राक् तन्निश्चयात् । शास्त्रप्रापितः पदार्थो नियमा पूर्वमात्रार्थमनुष्ठेय एव अतएव प्रकृतावपि आलस्यादिना ब्रह्मादिखाने तण्डुलादिषु गृहीतेषु अववात' ममाचरन्ति याज्ञिकाः पठन्ति च । 'घाते न्यूने तथा छिन्ने मान्नाय मान्त्रिके तथा । यज्ञमन्त्राः प्रयोक्तव्या मन्त्रा यज्ञार्थसाधकाः इति । मन्त्रि के मन्त्रसाध्यं अवघातादौ तत्काले मन्त्रपाठाभावेऽपि यज्ञकाले मन्त्राः प्रयोक्तव्याः अस्म्नि पते मन्त्रार्थज्ञानस्य नास्य पयोग इति इत्थं सम्प्रति प्रयोगानुष्ठानमाह । एवञ्च उपवासविधौ प्रक्कतावेवाशक्तविषयत्वेन अतुल्यबलानां For Private and Personal Use Only ८६
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy