SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । मुराणेऽपि वस्त्रस्याप्य पसव्यत्वदर्शनाच। एतेन स्त्रियास्तु दिवसत्वजालं न तु अपसव्यकरणमपि तथैव छन्दोगाचारकत्ये प्रतिहस्तकलिखनादिति श्राद्धचिन्तामण्युक्त निरस्तम् । मत्स्यपुराणं 'धारयेदथ रतानि नारी चेत् पतिसंयुता। विधवा तु न रत्नानि कुमारी शुक्लावाससौ'। परिधानप्रकारमाहतुः शङ्खलिखितौ। 'न नाभिं दर्शयेत् कुलबधूरागुलफाभ्यां वासः परिदध्यात् न स्तनौ विकृतौ कुयादिति' वासोविन्यासविशे. षस्तु देशाचारादेवावगन्तव्यः। रत्नाकरोऽपि एवम् । शिरोऽवगुण्टनमाह ऋष्यशृङ्गः। 'एहमेध्या भवेत्रित्य भूषणानि च पूजयेत् । नित्यस्नान कृतां वेणीमर्चयेत् पुष्पवाससा'। टहमेध्या टहलत्यपरा पूजयेन्मार्जनादिभिः संस्कुयादित्यर्थः । नित्य खानानन्तरकतामिति रत्नाकरः। ततः पुत्वादिः सानं कात्या दारुचयं कुयात् शुचिभूप्रदेशे चितायोग्यलक्षणं पञ्चधा भूमंकाररूपं कुयात्। तत्र प्रथममाकरशोधनं ततो गोमयेनोपलेपनं ततः स्वरह्योक्तरेखाकरणं रेखामार्जनं रेखाभ्यक्षणञ्च एतच्च निरग्नेरपि। 'यद्युपेतो भूमिजोषणादि समानमिति' पारस्करसूत्रात्। उपत उपनौत: जोषणं जुषीप्रौतिसेवनयोरिति धात्वनुसारात् सेवनं तेन भूमिजोषणं भूसंस्कार इति हारलता। तेनोपनौतमात्रस्य दाहे भूसंस्कार इति । चितायां दक्षिणाशिरसं कुणपमधोमुख सामगं पुमांसं न्यसेत् छन्दोगपरिशिष्टेन दक्षिणाशिरस्वाभिधानात्। ननु छन्दोगपरिशिष्टोतत्वात् यदि सामगानां दक्षिणाशिरस्त्व तर्हि उत्तानदेहत्वं कथं नाट्रियते। उच्यते। उत्तानदेहत्वस्य सुवादिपावन्यासानुरोधित्वेन तबित्तिर्युक्ता दक्षिणाशिर. स्त्वस्य वाचनिकत्वाविरग्निविषयत्वमपि । नायास्तु उत्तानदेहत्वं यथादिपुराणं 'सगोत्रजै हौत्वा तु चितामारो For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy