SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुद्धितत्त्वम् । प्रदानि'। पत्र सद्भावकस्य शुद्धभावस्यान्य कुलजस्यापि कपातिशयाइर्मबुद्ध्या अस्थिप्रक्षेये पुण्याभिधानात् । प्रवैव विधिमाह । 'भागौरधी यत्र यत्रास्ति तीर्थे कुलइये चापि यदा विपन्नः । तदा तदा तत्र च तस्य भक्त्या भावेन चास्थौनि विनिक्षिपेञ्च । सात्वा तत: पञ्चगव्येन मिश्रा हिरण्यमध्वाज्य तिलेश्च योज्य। ततश्च मृत्पिण्ड पुटे निधाय पश्यन् दिशं प्रेतगणोपगूढाम्। नमोऽस्तु धर्माय वदन् प्रविश्य जलं स मे प्रोत इति क्षिपेञ्च। उत्थाय भास्वन्तमवेक्ष्य सूर्य मदक्षिणां विप्रमुखाय दद्यात्'। उत्तराऽस्थित्यागानन्तरं स्नानविधायकमैथिल पाठो युक्तः। स यथा 'स्नात्वा तथोत्तीयं च भास्करञ्च दृष्ट्वा प्रदद्यादथ दक्षिणाञ्च। एवं कृते प्रेतपुरस्थितस्व खगें स्थिति: स्याच्च महेन्द्र तुल्या'। प्रेतगणोपगूढां दक्षिणां दिशम्। ओम् नमोऽस्तु धर्मायेति गङ्गाजलप्रवेशमन्त्रः । स मे प्रौतो भवतु इत्यस्थिप्रक्षेपमन्त्रः इत्यनिरुद्धभट्टः । अथास्थालाभे पर्णनरदाहः । पाखलायनगृह्यपरिशिष्टम् । 'पस्थिनाशे पलाशवृन्तानां बौगि षष्टिशतानि च। पुरुषप्रतिकति कत्वाऽशोत्यई न्तु शिरसि ग्रीवायां दश योजयेत् । उरसि विंशतं दद्याहिंशतिं जठरे तथा। बाहुभ्याच शतं दद्यात् दद्यादङ्गुलिभिर्दश। हादशाई वृषणयोरष्टाई शिश्न एव च। अरुभ्याच्च शतं दद्यात्रिशतं जानुजङ्घयोः। पादा. फुलौषु च दश एतत् प्रेतस्य लक्षणम्। ऊर्णासूत्रेस संवेथ्य यवपिष्टेन लेपयेत्' । प्रादिपुराणं 'तदलाभे पलाशोत्यैः पत्रैः कार्य: पुमानपि। शतैस्त्रिभिस्तथाषध्या शरपवैविधानतः । तदलामेउस्यलाभे। प्रत पलाशपरशरपत्रयोस्तुल्यत्वेनोपादानात् पाख. लायनसूत्रेऽपि प्रतिक्कतौ शरपत्रस्य लाभः । प्रवाचाराद योग्य. वाच भरपवैः पुत्तलकं कृत्वा शिरःप्रभृतिषु पलाशपत्राणि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy