________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्धि तत्त्वम् ।
तत: 'कोष्ठे तु जठराग्निस्तु क्रव्यादोऽमृतमक्षणे' इति गोभि. लौयपरिभाषितं क्रव्यादमग्निं पश्यर्विक्ष्यमाणाखलायनवचनात् वामावर्तेन स्नातुनदो गन्तव्या। प्रचेताः। 'नग्नदेहं दहेनैव किञ्चिहेयं परित्यजेत्'। देयं शवसम्बन्धिवस्त्रादिक श्मशानवासिचाण्डालादिभ्यो दद्यात्। मिताक्षरायां 'सूति. कायां मृतायान्तु कथं कुर्वन्ति याज्ञिकाः। कुम्भे सतिल. मादाय पञ्चगव्य तथैव च। पुण्यभिरभिमन्वयापो वाचा शुद्धिं लभेत्ततः। तेनैव नापयित्वा तु दाहं कुर्य्याद यथाविधि। पञ्चभिः नापयित्वा तु गव्यैः प्रेतां रजस्वलाम् । वस्त्रान्तराहतां कृत्वा दाहयेहिधिपूर्वकम्'। पुण्यभिरापोहिष्ठीयवामदेव्यादिभिरिति समत्यर्थानुसारः। एवं गर्भवत्यां मृतायाम् उदरभेदेन गर्भ नि:सायं स्थानान्तरे क्षिपेत् । स्त्रीणान्तु पतितो गर्भ इत्यादि ब्रह्मपुराणे सामान्यतो गर्भप्रतिपत्तिविधानात्। स्मृतिः। 'नागदष्टो नरो राजन प्राप्य मृत्यु व्रजत्यधः। अधोगत्वा भवेत् सर्यो निर्विषो नात्र संशयः। एतन्मोक्षाय तइन्धुः पुनादिर्मासि भाद्रके। नां कुर्वीत सप्तम्यां शुक्लपक्षे प्रयत्नतः'। यम: ‘दशाहाभ्यन्तरे यस्य गङ्गातोयेऽस्थिमज्जति। गङ्गायां मरणे यादृक् ताक् फलमवाप्न यात्'। स्मतिः। 'पात्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया। तेषामपि तथा गङ्गातोये संस्थापनं हितम्'। कौम 'यावन्त्यस्थौनि गङ्गायां तिष्ठन्ति पुरुषस्य च। तावहर्षसहस्राणि स्वर्गलोके महीयते'। पादिपुराणं 'मातुःकुलं पिटकुलं वर्जयित्वा नराधमः। अस्थीन्यन्यकुलो स्थस्य नौत्वा चान्द्रायणाच्छुचिः'। एतनु धनग्रहणादिना । 'अस्थौनि मातापिटपूर्वजानां नयन्ति गङ्गामपि ये कदा. चित्। समाबकस्यापि दमाभिभूतास्तेषान्बु तीर्थानि फल.
For Private and Personal Use Only