________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१०
शुद्धितत्त्वम् ।
टेयानि ततो वेष्टनमूर्णासूत्रेण लेपनं यवपिष्टेनेति । Harशौचाभ्यन्तरे दाहे शेषाहन शुद्धिः तदुत्तरपर्णनरदाहे तु विरात्रम्। 'एवं पर्णनरं दग्धा चिरात्रमशुचिर्भवेत्' इत्यादि. पुराणात्। यज्ञपाखं: 'पुत्राश्चेदुपलभ्येरन् तदस्थीनि कदाचन। तदलामे पलाशस्य सम्भवे हि पुन: क्रिया'। हि यस्मात्तदलाभेऽत्यसंप्राप्तौ पलाशस्य तत्कातपुत्तलकस्य दाह क्रिया पुनरपि सम्भवे लाभेऽस्थिदाहक्रिया विहिता तमाद यदि पुनरस्थोनि प्राप्यन्ते तदा पुनर्दाहविरात्राशीचे कर्तव्ये न पुन: पिण्डादिदानं वक्ष्यमाणयुक्तः। 'अशौंचानन्तरं चेत् स्थाहाहः पर्ण नरस्य च। बाहाच्छुद्धान्ति च तथा सविकष्टाः सगोवजाः'। दर्श दहेत्। 'पर्णनरं दहेव विना दर्भ कञ्चन। अस्थ्यलाभे तु दशेऽपि ततः पर्णनरं दहेत्' इति दीपकलिकायां सुमन्तुवचनात्। दर्श इत्यत्र अष्टम्यामिति क्वचित् पाठः। अष्टमी कृष्णा सन्देहे पिटकमणि कृष्ण पक्षप्राधान्येनोलेः। 'नरं पगा दहेव प्राक् त्रिपक्षात् कथचन । विपक्षे तु गते दद्यात् द” प्राप्ते छनग्निकः' । इत्यशौचयप. गमे बोध्यम् । यथा शुद्धिरनाकरे यमः। 'प्रशौचमध्ये त यवेन दाहयेटुलयाता। कृष्ण पक्ष इत्यनाशौचव्यपममे बोध्यः । कृष्णपक्षे पञ्चदश्यामष्टम्यां वा समाहितः। एका. दश्यां विशेषेण तत: प्रभृति सूतकम्। त्रिरात्रं सर्ववर्णानामेषधर्मो व्यवस्थितः' इति वायुपुराणे ‘पर्णनरं दहेब व प्राक त्रिपक्षात् कथञ्चन। पिटहा मारहाष्टम्यान व दर्थे दहेत यदि'। विष्णुः। 'विपक्षे तु मते पर्णनरं दह्यादनग्निकः विपक्षाभ्यान्तर राजन् ! नैव पर्णनरं दहेत् । तदूच महमी प्राप्य दमं वापि विचक्षणः। दहेदिति शेषः । अशौचा. भ्यान्तरे यदि दाहं न कुयात् तदा मरणदिनावधि त्रिपक्षा.
For Private and Personal Use Only