________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुधितखम्।
नन्तरं दाहः कार्य इत्यर्थः । इति हरिदासतकाचार्याः । 'पणे नरं दहेन्द्र व विना दर्श कदाचन। प्रस्थामलामे दर्श तु ततः पर्णनरं दहेत्'। इति दीपकलिकायां सुमन्तुवचनाहर्श दाहः। इत्यत्राष्टमीति कचित् पाठः। यमः त्रिपक्षा. भ्यन्तरे राजन् ! नैव पर्णनरं दहेत्। तदूई मष्टमीं प्राप्य दर्श वापि विचक्षणः । अष्टमौत्यत्र कष्टाष्टमीत्यर्थः। पिटकर्मणि कष्णपक्षप्राधान्येनोक्तः इति हरिदासतर्काचार्य लिखनात् । एतच्चाशीचव्यतिरिक्तविषयम् ।
अथोदकादिदानम्। पारस्करः 'संप्रयुक्त मैथुनञ्च याचे. रख दकं करिष्याम' इति कुरुवं माचैवं पुनरित्यशतवर्षे प्रेते कुरुध्वमेवेतरस्मिनिति प्रार्थिते सर्वे ज्ञातयो भावयन्ति भासप्तमात् पुरुषात् दशपुरुषाद्दा समानग्रामवासे यावत् सम्बन्धमनुस्मरेयुरेकवस्त्राः प्राचीनावौतिनः सव्यस्यानामिकया अप पालोड्य। 'भोम् अपनः शोशुचदघमिति दक्षिणाभिमुखा निमज्जन्ति प्रेतायोदकं सतत् प्रसिञ्चन्त्यञ्जलिना असावेतत्त इति' संप्रयुक्तं सम्यकप्रयोगकुशलम् उत्तरदानाभिन्नमिति यावत् मिथुनं स्त्रीपुंसौ तत्सन्धिमैथुनं श्यालकादिकम् । उदकं करिष्याम इति याचेरन् प्रत्युत्तरमाह कुरुष्व मा चैवं पुनरित्यशतवर्षे प्रेते कुरुध्वमेवेतरस्मिविति। ततः सर्वे नानादिक्रियां भावयन्ति यावत् सम्बन्धमनुस्मरेयुः एककुलजाता वयमिति यावत् स्मरणं भवतीति तावदपीयं नानादिक्रिया यथा स्नानादि कर्त्तव्यं तदाह एकवस्त्र इत्यादिना अवै. कवस्नखविधानादन्यत्र खाने विवस्त्रत्वं प्रतीयते। तथाच समुद्रकरतगोभिलीयसध्यानानादिसूत्रभाष्ये गोतमः । 'एकवस्त्रेण यत् स्नानं शूया विद्धन चैव हि । मानन्तु न भवेच्छुछ चिया च परिहौयते'। कात्यायनीयवानसूवविवरणेऽपि
For Private and Personal Use Only