________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारतत्वम् ।
फलन्तथा'। निर्गयोत्तरकत्यमाह मनुः । 'अथ ऽपव्ययमानन्तु कारणेन विभावितम् । दापयेद्धनिकस्था) दण्ड लेशच्च यक्तितः'। अपव्ययमानम् अपलपन्त कारणेन साक्ष्यादि. प्रमाणेन। याज्ञवल्काः । 'ज्ञात्वापराधं देशञ्च कालं बलमथापि वा। बयः कर्म च वित्तच्च दण्डं दण्डे षु दापयेत्' मनुः। 'तौरितं चानुशिष्टञ्च यत्र कचन सम्भवेत्। कृतं तहमतो विद्यात् न तत् भूयो निवर्तयेत्' । अनुशिष्टसाक्ष्यादिनिर्णीतम् अतएव तौरितं प्राड्विवाकादिभि: समापितम् । तहिवादपदं पुनर्न निवर्तयेदित्यर्थः । यत्र तौरितानुशिष्टयोरण्यधर्मकतत्वं मत्वा पराजयो पुनहिगुणं दण्डमङ्गो कत्य प्रत्यवतिष्ठते। तत्र पुना यदर्शनमाह नारदः। 'तीरितं चानुशिष्टञ्च यो मन्येत विधर्मतः। द्विगुणं दण्ड मादाय तत् काय्य पुनरुद्धरेत्'। असहिचारे तु विचारान्तरमाह स एव । 'प्रसाक्षिकन्तु यद दृष्टं विमार्गेण च तौरितम् । असम्मत मतैर्दष्टं पुनदर्शनमर्हति'। असाक्षिकमित्व प्रमाणकोपलक्षरणम्। याज्ञवल्काः 'दुष्टांस्तु पुनदृष्ट्वा व्यवहाराअपेण तु । सभ्याः स जयिनोदण्डयाविवादादिगुणं दमम् । माक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः। सुचावसितानान्तु नास्ति पौनभवो विधिः'। साक्षिवचनेन सभ्यावधारणेन च प्राप्ताव. सादानां पुनायदर्शनं स्वव्यापारण विरुद्धभाषादिना प्राप्तावमादानान्तु नास्ति पुनायः। वृहस्पतिरपि। 'पलायनानुत्तरत्वादन्यपक्षाश्रयेण च। होनस्य ग्राह्यते वादो न खवाक्य जितस्य च। मनुः । 'बलाद्दत्तं बलामृतं बलाहा लिखितञ्च यत् । सर्वान् बलकतानान कृतान् मनुरब्रवीत्' । याज्ञवल्काः। 'बलोपाधिविनिर्वृत्तान् व्यवहारान्निवर्तयेत् । स्त्रीनलमन्तरामारवहिर्गमकतांस्तथा। मत्तोन्मत्तात्तव्यसनि
For Private and Personal Use Only