SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४६ उद्दाहतत्त्वम् । । न्तरेण पाणिग्रहणविधानात् । यजुर्वेदिनां सामगदेयकन्याग्रहणेऽपि दानात् पूर्वमग्निस्थापनम् । त्रिषु त्रिषु उत्तरादिषु नवसु नक्षत्रेषु । ततश्च ज्योतिषानुक्तेषु अपि चित्राश्रवणाधनिष्ठाश्विनोनक्षत्रेषु निरपेक्षकर्मत्वे यजुर्वेदिनां विवाह इति । तत्र अयं क्रमः प्राङ्म ुखाय वराय प्रत्यङ्म ुखः संप्रदाता एकादशीतत्त्वोक्तप्रमाणं सर्वकर्मसाधारणं श्रम् नमो नारायणायेत्युच्चाय्र्य नत्वा' ओम् तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिबौव चतुराततम्' इत्यनेन विष्णु ं संस्मृत्य श्रम् तादित्युच्चार्य च तिलकुशत्रयसहितं जलं गृहीत्वा श्रद्य अमुके मासि अमुकराशिस्थे भास्करेऽमुकपक्षेऽमुकतिथौ अमुकगोत्रोऽमुकदेव शर्मा स्वर्गकामो विष्णुप्रीतिकामो वा इत्यन्तं सक्कदुच्चार्य अमुकगोत्रस्य अमुकप्रवरस्य अमुकदेवशर्मणः प्रपौत्राय अमुकगोत्रस्य अमुकप्रवरस्य अमुकदेवशर्मणः पौत्राय अमुकगोत्रस्य अमुकप्रवरस्य अमुकदेवशर्मणः पुत्राय अमुकगोत्राय अमुकप्रवराय अमुकदेवशर्मणे वराय अमुकगोत्रस्य अमुकप्रवरस्य अमुकदेवशर्मणः प्रपौत्रोम् अमुकगोत्रस्य अमुकप्रवरस्य अमुकदेवशर्मणः पौत्रीम् अमुकगोत्रस्य अमुकप्रवरस्य अमुकदेवशर्मणः पुत्रीम् अमुकगोत्राम् अमुकप्रवराम् अमुकौदेवौमित्यन्तं विवचाय्र्य सालङ्कारां वस्त्राच्छादितां प्रजापतिदेवताका मेनां कन्यां तुभ्यमहं सम्प्रददे । इति दद्यात् परार्थं चेहदानीति विशेष: अमुकगोव इत्यादी षष्ठप्रन्ततानिहं शश्व बौरेखरवामदत्तादयोऽप्येवं विवाहे दानान्तरंमप्याह हेमाद्रिष्टतं व्यासवचनं 'ग्रहणोडाहसंक्रान्ति यात्रार्त्तिप्रसवेषु च। दानं नैमित्तकं ज्ञेयं सत्तावपि न दुष्यति' । विवाहप्रवर्त्तने रजोयोगेऽपि होमादिकं कार्यं तथा च ग्टहस्थरत्नाकरे वृद्धयाज्ञवल्काः 'विवाहे For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy