________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उहाहतत्वम्।
लेखदर्शनात् तदितरत्रापि तथोल्लेखाचारः एवं श्राद्ध 'अमुकामुकगोत्रे तत्तुभ्यमबखधा नमः' इति ब्रह्मपुराणादिदर्शनाई यविशेषणत्वेन एतच्छब्दप्रयोग इति अव कन्यावरयो रिति पाठक्रमात् ऋष्यशृङ्गोक्तशाब्दक्रमस्य बलवत्त्वात् वर. कुलाभिधानानन्तरं कन्याकुलाभिधानसमाचारः। यथा हेमादिधतम् ऋष्यशृङ्गवचनं 'वरगोन समुच्चार्य प्रपितामह. पूर्वकम्। नाम संकीर्तयेद विहान् कन्यायाश्चैवमेव हि'। धनञ्जयक्तसम्बन्धविवेके 'नान्दौमुखे विवाहे च प्रपितामहपूर्वकम् । वाक्यमुच्चारयेहिहानन्यव पिटपूर्वकम् । एतदेव त्रिरुच्चार्य कन्यां दद्याद यथाविधि । विवाहे यो विधिः प्रोक्तो वरणे स विधिः समतः। वाक्य वैपुरुषिकं काय विरात्ति. विवर्जिते'। इति वचनान्तरात् विरात्तिविवर्जिते प्रपितामहपूर्वकं वरणे । नान्दीसमृद्धिरिति कथ्यते इति ब्रह्म पुराणात् नान्दोमुखे पुत्रादिसमृहौनामादिकारणरूपे विवाहे विवाहस्य विशेषणन्तु विवाहादेव पुत्रादीनां लाभज्ञापनाय चकारस्त्वर्थः अन्यत्र प्राप्तपित्रादि क्रमव्यवच्छेदाय नान्दोमुखपदस्य श्राइपरत्वेऽनेकवचनप्राप्तपिटपूर्वकाभिलापबाधापत्तेः वाक्यभेदापत्तेश्व। एतदिति प्रपितामहपूर्वकं वाक्य तच्च ऋष्यशृङ्गवचनात् कन्यानामान्तमिति न तु संप्रददे ददानि वेत्यन्त 'सकदंशो निपतति सलत्कन्या प्रदीयते। सक्कदाह ददानीति बौण्येतानि सतत् सतत्' इति मनुवचनात् 'वेदार्थोपनिबन्धृत्वात् प्राधान्यं हि मनोः स्मृतम्। मन्वर्थविपरीता या सा स्मृतिन प्रशस्यते'। इति वहस्पत्युक्तेश्च अत्र च पारस्करेण वहि:शालायामुपलिप्ते देशे उद्धृतावेक्षिते अग्निमुपसमाधायेति सूत्रात् प्रधानटहाङ्गनेऽग्निस्थापनानन्तरं कुमार्याः पाणिं ग्रहीयात् त्रिषु त्रिषु उत्तरादिषु इति सूत्रा
For Private and Personal Use Only