________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाहतत्वम्।
१४७
वितते तन्त्र होमकाले उपस्थिते । कन्याया ऋतुरागच्छेत् कथं कुर्वन्ति याजिकाः। नापयित्वा तु तां कन्यामर्चयित्वा यथाविधि। हुत्याज्यञ्चैव लाजांच ततस्तन्त्र प्रवर्त्तयेत्। हुत्वाचाज्याहुतीस्तोति यजपाखं: मन्त्रानादेशे गायत्री हविषो नादेश प्राज्यमिति कात्यायनसूत्रात् गायनमाहोम इति परापतिः। खवा भुषायै वस्त्रादिदेयमाह हरिवंश: 'उषां प्रद्युम्नग्रहिणी सुषां दृष्ट्वा सुमध्यमाम्। वासोभिरनपानैश्च पूजयामाम सुन्दरौम्'। मनुः 'अर्थस्य संग्रहे चैनां व्यये चैव नियोजयेत्। शौचे धर्मेऽन्त्रपती च पारिणाय्यस्य रक्षणे'। पारिणाय्यस्य एहोपकरणस्य शय्यासनादेः। 'पानं दुर्जनसंसर्ग: पत्या च विरहोऽटनम्। स्वप्नोऽन्यग्रहवासश्च नारीणां दूषणानि षट्। वृहस्पतिः । ऋतुकालाभिगमनं पुमा कार्य प्रयत्नतः। सदैव वा पर्ववर्ज स्त्रीणामभिमतं हि तत्'। कूर्मपुराणे 'ऋतुकालाभिगामी स्थात् यावत् पुत्रो न जायते'। विष्णुधर्मोत्तरे 'मण्डनं वर्जयेबारी तथा प्रोषितभर्तका। देवताराधनपरा तिष्ठेइतहिते रता। धारयेन्मङ्गलार्थाय किञ्चिदाभरणं तथा । न जातु विधवावेशं कदाचिदपि धारयेत्। तथा 'येनेच्छे. विपुलां प्रीतिं तेन साईमरिन्दम। न कुर्य्यादर्थसम्बन्ध दारसन्दर्शनं तथा'। हेमादिताग्निपुराणम् 'अप्रजायान्तु कन्यायां न भुञ्जीत कदाचन। दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि। महासत्वसमाकीर्णानास्ति ते नरकाद्भयम् । तोर्णस्त्व सर्वदुःखेभ्यः परं स्वर्गमवाप्सासि'। अतएव आदिपर्वाण मान्धारौवाक्यम् ‘एकाशताधिका कन्या भविष्यति कनीयसौ। सतो दौहित्रजाल्लोकादवाहोऽसौ पतिर्मम'। कामधेनौ पादित्यपुराणं 'विष्णु जामातरं मन्ये तस्य मन्यु न कारयेत् ।
For Private and Personal Use Only