SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शूद्रात्यविचारणतखम् । योज्य धर्मशास्त्राणि च प्रभो' !। इति भविष्यपुराणवचनात्तेषां पौराणिकादिविधिर्योज्यो योजयित्रा अत्र च 'श्राइवेदमन्त्रवज शूद्रस्य' इति बचने वेदेत्युपादानात् श्राई पुराणमन्त्रः शूद्रेण पठनीय इति मैथिलोक्तं तत्र वराहपुराणे शूद्राणां मन्त्रवर्जित इत्यनेन मन्त्रमाननिषेधात् मत्स्यपुराणेन नमस्कारण मन्त्रण इत्युपादानाञ्च पौराणिकस्यापि श्राद्धे निषेधः प्रतीयते। एवं मानेऽपि 'ब्रह्मक्षत्रविशामेव मन्त्रवत् सानमिष्यते। तूष्णोमेव हि शूद्रस्य सनमस्कारक मतम्। इत्यनेन नमस्कारविधानात् पञ्चयन्त्रेऽपि 'शूद्रस्य हिजशुश्रूषा तया जीवनवान् भवेत्। शिल्पैर्वा विविधैर्जीवेत् दिजातिहितमाचरन्। भायारतिः शचित्यभर्ती श्राइक्रियारतः । नमस्कारेण मन्त्रण पञ्चयज्ञान हापयेत्'। इति नमस्कारमावविधानात् श्राहादिषु पौराणिकमन्वनिषेधः । ततश माननादतर्पणपञ्चयन्नेतरत्र शूद्रस्य पौराणिकमन्त्रपाठ: प्रतीयते। अत्र 'षष्ठेऽन्नप्राशनं मासि यह ष्टं मङ्गलं कुले'। इति मनुवचनात् 'चड़ाकायऱ्या यथाकुलम्' इति याज्ञवल्कावचनाच संस्कारमाने कुलधर्मानुरोधेन कालान्तरस्य नामविशेषोच्चारणस्याभिधानाच शूद्रादीनां नामकरणे वसुघोषादिकपद्धतियुक्तनामकरणस्य च प्रतीतेवैदिककर्मणि शूदाणां पहतियुक्तनामाभिधानं क्रियते इति । शूद्रस्त्वाचमने दैवतीर्थेन गोष्ठे जलं सकत् क्षिपेत् न पिबेत् तथा च याज्ञवल्काः 'हत्कण्ठतालुगानिस्तु यथासंख्य हिजातयः । शुरन् स्त्रौ च शूद्रश्च सतत् स्पृष्टाभिरन्ततः' । अन्ततो हृदयादिसमौपन श्रोष्ठेन उत्तरोत्तरमपकर्षात् प्रतएव सृष्टाभिरित्युक्त' न तु भक्षिताभिरिति 'स्लो शूद्रः शक्यते नियं बालनाच करोष्ठयोः' इति ब्रह्मपुराणवचनच यावत्काः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy