SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० शुद्धितत्त्वम् । सुरापानमपिस्तेयं तरिष्यति। आतुराद् यद् गृहीतन्तु तत् कथं वै तरिथति'। एतदादिद्रव्यदानं ग्रहीतुर्दोषजनकम् । तदनिच्छवे विद्यारहितत्वेनासमर्थाय च दातुरपि दोषजनकमाह दक्ष: 'न केवलं हि तयाति शेषमस्य च नश्यति'। तत् द्रव्य शेषं द्रव्यस्य अतएव याज्ञवल्करः । 'विद्यातपोभ्यां होनेन न तु प्रायः प्रतिग्रहः। ग्रहून् प्रदातारमधो नयत्यात्मानमेव च। अधो नरकम्। एतद्दानप्रतिग्रहणोत्तरं तपो जपादिभिरात्मतारणक्षमाय स्वेच्छया प्रतिग्रहीने दानं न दोषायेत्याह विषणु: 'एतानि यदि राति खेच्छयाभ्यर्थितो न तु। तस्मै दाने न दोषोऽस्ति यस्त्वात्मानन्तु तारयेत्' । तारणप्रकारमाह हारोतः। 'मणिवासो गवादीनां प्रतिग्रह सावित्रपष्ट सहस्र जपेत् पञ्चमध्यम दशोत्तमे हादशरात्र पयो व्रत शतसहस्रमसत्प्रतिग्रहेष्विति' अष्ट महसमष्टाधिकसहस्रम् असत्यतिग्रहेषु उभयतो मुख्यादि. प्रतिग्रहेषु तथाचादिपुराणे किं करिष्यत्य सौ मूढो रहात्यु. भयतो मुखौम्। सहस्रवारुणा: पाशाः खुरधागऽग्नि सनिभाः। पूर्णे वर्षसहस्र तु पाश एकः प्रमुच्यते'। अतएव देवतः । 'प्रतिग्रह समर्थो हि कृत्वा विप्रो यथाविधि। निस्तारयति दातारमात्मानञ्च स्वतेजसा'। स्कान्द। 'वेदाङ्गपारगो विप्रो यदि कुर्यात् प्रतिग्रहम्। न स पापेन लिप्येत पद्मपत्रमिवाम्ममा'। एवं तीर्थ न प्रतिग्रहीयात पुण्येष्वायतनेषु च। निमित्तेषु च सर्वेषु न प्रमत्तो भवेन्नरः'। इति महाभारतवचनम्। प्रतिग्रहोरदोषजनकगजातोरादिदेशग्रहणादिकाले दानेऽपि बोध्यम्। किन्तु इदानी तथाविध. पावाभावात् । मनसा पावमुद्दिश्य इत्यादि प्रागुतवचनात् तत्तद्देशकालयोरुत्सज्य देशान्तर कालान्तरे च प्रतिपादना. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy