________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुद्वितत्त्वम् ।
रोक्षे गङ्गासागरसङ्गमे। स्वान्द 'गङ्गायां त्यजतः प्राणान् कथयामि वरानने !। कणे तत् परमं ब्रह्म ददामि मामकं पदम्। तथा 'तोराद गव्यतिमात्रन्तु परितः क्षेत्रमुच्यते । अत्र दानं जपो होमो गङ्गायां नात्र संशयः । अत्रस्थास्त्रिदिवं यान्ति ये मृता न पुनर्भवाः'। गव्यूति: क्रोशयुगम्। तीर्थचिन्तामणौ ब्रह्मपुराणम् 'अत्र दूरे समीपे च सदृशं योजनइयम्। गङ्गायां मरणेनेह नात्र कार्या विचारणा'। एवं गङ्गादिमरणेन प्राप्तब्रह्मलोकस्याप्यौद्ध देहिकी क्रिया तदधिकारिणा कर्त्तव्या नित्यलात्। तथाच श्रीभागवते 'कृष्ण एवं भगवति ! मनोवागदृष्टित्तिभिः। आत्मन्यात्मानमावेश्य सोऽन्तःश्वासमुपारमत्। सम्पद्यमानमाज्ञाय भीष्म ब्रह्मणि निष्कले। सर्वे बनवुस्ते तूष्णीं वयांसोव दिनात्यये। तस्य निहरणादीनि सम्परेतस्य भागव !। युधिष्ठिर: कारयित्वा मुह दुःखितोऽभवत्'। कृष्णे आत्मनि परमात्मनि आत्मानं स्त्रीयात्मानं निवेश्य एकीकृत्य सभीष्म उपारमत् मुक्तिं गत. वान् निष्कले निरुपाधौ ब्रह्मणि संपद्यमानं मिलितम् आज्ञाय आलक्ष्य तस्य भीष्मस्य निहरणादीनि संस्कारादीनि संपरेतस्य सम्यक् परतस्य मुक्तस्यापि भार्गवैति शौनकसम्बोधनम् । एवञ्चैतेषामपि तत्तत्कर्मणि तत्तद्दचनोपात्त प्रेतपदस्य पिट. पदस्य च मन्वादिषु यथायथं वाचनिकलात् प्रयोगः सङ्गच्छते। आसन्नत्य ना देया गौः सवत्सा च पूर्ववत्। तद. भावे च गौरका नरकोदारणाय वै। तदा यदि न शक्नोति दातु वैतरणीच माम्। शतोऽन्योरुन तदा दत्त्वा श्रेयो दद्यान्मृतस्य च। पूर्ववढे मशृङ्गादिना। अत्र मतस्य चेति श्रवणादेकादशाहेऽपि वैतरणीदानाचारः । वनपर्वणि 'सार्थः प्रवसतो मित्रं भार्यामित्र ग्टहे सतः। पातुरस्य भिषभित्र
For Private and Personal Use Only