________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यजुर्वे दियाइतत्त्वम् । ४५८ शीर्षे त्यादि प्रसिहम्। पवित्राणि याज्ञवल्काश्लोकत्रयाणि ।
प्तिं ब्राह्मणानाम् अव प्रकीर्य अग्निदग्धेत्यादि तहदित्य. न्ताभ्यां मत्यपुराणोक्ताभ्यां मन्त्राभ्यामिति शेषः सतत् सा. दपोदत्त्वेति प्रत्यापोशानजलदानम्। अतएव पुरस्तादापो. शानाथ जलदानं विशिष्य नोक्तं पुरस्तात् पुरत इति वि: सक्कदा मधुमतीमधुवातेति प्रचं मधुमधुमध्विति च जपेत् मध्वित्येतत्विकं जपेदित्यन्यत्र दर्शनात्। प्रत्युत्तराभावाद्दर्भब्राह्मणपक्षे टप्तिप्रश्नप्रत्युत्तरयोर्बाधः। शेषमन क देयमित्यनु. ज्ञाप्य इष्टेभ्यो टीयतामिति प्रतिवचनं ग्रहीयात् तथाच पद्मपुराणं 'म तानाह पुन: शेषं क्व देयञ्चानमित्यपि । इष्टेभ्यो दौयतामेतदिति संप्रवदन्ति । कात्यायनगृह्य 'सकलमन्त्रमेकत्रोद्दत्य उच्छिष्टसन्निधौ दर्भेषु त्री स्त्रीन पिण्डान् दद्यादवने निज्येति। आचान्तेषु इत्ये के। आचान्तेषु उदकं पुष्पाणि च अक्षतानक्षय्योदकञ्च दद्यात् अघोराः पितरः सन्तु सन्वित्यु तो गोत्रं नो वहन्तां वईतामित्युक्त दातारो नोऽभिवईन्तां वेदाः सन्ततिरेव च। श्रद्धा च नो माव्यगमत् बहुदेयच्च नोऽस्त्विति इत्याशिषः प्रतिग्रह्य स्वधावाचनीयान् सपवित्रान् दर्भानास्तीर्य स्वधां वाचयिष्ये इति पृच्छति वाच्यतामित्यनुज्ञात: पिढभ्यः पितामहेभ्यः प्रपितामहेभ्यः मातामहेभ्यः प्रमातामहेभ्यः वृद्धप्रमातामहेभ्यश्च स्वधोच्चतामिति। अस्तु खधेति उच्यमाने स्वधावाचनीयेषु अपो निषिञ्चति उत्तानं पात्र' कत्वा यथाशक्ति दक्षिणां दद्यात् विखे देवाः प्रौयन्तामिति दैवे वाचयित्वा वाजे वाज इत्य. नया विसृज्य प्रामावाजस्येत्यनुव्रज्य प्रदक्षिणौकत्य प्रविशे. दिति'। प्रस्यार्थः सर्व हुतशेष थाहौयाव्यञ्जनादिक एकस्मिन् पावे उडत्व पिण्ड पिटयजवदुपचार इति प्रागुतोन
For Private and Personal Use Only