SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४८० यजुर्वेदिश्रातत्त्वम् । उच्छिष्टमनिधौ पिण्डान् दद्यात् पिण्डपितृयज्ञवदिति याज्ञबल्कोयेन च तत्रोक्तापहतेत्यादिना रेखादिकं कुर्य्यात् तथाच पिण्डपितृयज्ञाधिकारे कात्यायनगृह्यं 'दक्षिणेनोल्लिखति अपइतेति अपरेणोल्मकं पुरस्तात् करोति ये रूपाणीत्युदकपात्रे यावनेजयेदसावेत इति अपसव्यं सव्ये नवोद्धरणसामर्थ्यादसाववनेनिच्वति यजमानस्य पितृप्रभृतीनुपमूलं सकदाच्छिन्नं रेखायां यथाऽवनिक्त पिण्डान् दद्यात् असावेतत्त इति । अत्र पितर इत्युक्तोदम,ख श्रागमनादाहृत्य अमोमदन्त इति पति अवनेनिज्य पूर्ववत् नौवीं विस्रस्य नमोव इत्यज्ञ्जलिं करोति एतद इत्यपास्यति सूत्राणि प्रतिपिण्डमूर्णामप्यस्य उत्तरे वयसि यजमान रोसागि ऊर्जमित्यपो निषिञ्चति । श्रवधाय जिघ्रति यजमानः उल्म कं मक्कदाच्छिन्नान्चग्नाविति । स्यार्थः । दक्षिणहस्तेन उल्लिखति कुशेनेति शेषः तथाच देवलः 'मण्डलं चतुरस्रञ्च दक्षिणाप्लवनं हरेत् । एकदर्भेण तन्मध्ये उल्लिख्याभ्यच्य तं त्यजेत्' । उल्म कस्तप्ताङ्गारः स च दक्षिणाग्नेरेव प्रकृतत्वात् । निरग्नेस्तदमम्भवात् अननुष्ठानमिति पशुपतिः । न च तत्प्रतिनिधिलौकिकाऽग्निरस्तु इति वाच्य' न पित्रयतौयो होमो लौकिकाग्नौ विधीयते । न देव - लाग्निशब्द क्रियाणां परार्थत्वात् । इति कात्यायनवचनात् श्रग्नेः प्रतिनिधिनिषेधात् अग्नौकरणे तु । 'अग्न्यभावे तु विप्रस्य पाणावथ जलेऽपि वा । इति विशेषवचनादेव प्रतिनिधिलाभ: । अत्र दर्भेषु अवनेजनदानविधानान्राव पिण्ड पिटयवखायामवनेजनदानम् । अत्र पिण्डानिति पु 'लिङ्गनिर्देशेऽपि पिण्डपितृयज्ञीय पिण्डदानाभिलापे पिण्डविशेषणे एतदिति नपुंसकनिर्देशात् । यजुर्वे दौयाभिलापे पिण्ड शब्दस्य नपुंसकेन निर्देशोऽपि प्रतीयते पिण्डशब्दस्यापि - www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .9 For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy