________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यजुर्वेदिशादतत्त्वम् ।
४८१
नपुसकत्वमन्यत्र दृष्टम्। 'यथाभाषेतैतच्च वै पिण्डं यादत्तस्य पूरकम्' इति। तथाच षष्ठौशेष इति पाणिनिसूत्रे जयादित्यवती कुद्यस्य पिण्डं पततीति लिखितं पिण्डदानानन्तरं वायुपुराणम्। 'ततो दर्भ षु विधिवत् संमार्य च करं ततः। प्रक्षाल्य च जलेनाथ विराचम्य हरिं स्मरेत् । तेभ्यः संस्रवपात्रेभ्यो जलेनैवावनेजनम्। दत्त्वात्र पितरोति पठे. खोदन खस्थितः । चिन्तयंश्च पितृस्तुष्टान् सर्वान् भास्वरमूर्तिकान्। अनोमदन्त पितरस्त्विति पश्यन् धिया पठेत् । नौवीं विस्रस्य च जपेत् नमो वः पितररिस्वति'। इदच करप्रोञ्छनं लेपभुजः प्रपितामहपित नुद्दिश्य इत्याह मनुः। 'नुप्यपिण्डांस्ततस्तांस्तु प्रयतो विधिपूर्वकम्। तेषु दर्भ षु तं हस्तं निर्मज्या. ले पभागिनाम्। तेभ्यः पूर्वदत्तावनेजनदानावशिष्टजलयुक्तपात्रेभ्यः अत्रावनेजनदानानन्तरमेवामौमदन्त इति पाठः शाख्यन्तरीयः यजुधे दो तु अत्र पितर इति पठित्वा वामावत्त नोदन खोभूयागमनात् ग्लानिपर्यन्तं श्वासं विकृत्य तेनैव पथा प्रत्यावृत्यामौमदन्त इति जपित्वा पूर्वावनेजनदानावशिष्टजलेन पिण्डोपरि नामग्रहपूर्वकं प्रत्यवनेनिवस्वधेति प्रत्यवनेजनं दद्यात्। तथाच पारस्करः प्रेताय पिण्डं दत्त्वा प्रवनेजनदानप्रत्यवनेजनदानेषु नाम ग्राहमिति। अब प्रत्यवनेजनेति शुते: व्यक्रमाह मत्स्यपुराणं 'तेषु दर्भ षु तं हस्त निर्म ज्याले पभागिनाम् । तथैव च बुधः कुर्यात् पुन: प्रत्यबनेजनम्। सामगस्तु हितोयेऽपि अवनेनिच्छे ति ब्रूयात् । सत्यात्रक्षालनेनाथ पुनरप्यवनेजयेत्' इति छन्दोगपरिशिष्टात् । नौवीं विस्रस्य परिहितवस्त्रस्य वामाङ्गग्रन्थि मोचयित्वा आचमनमाह बौधायन: नौवीं विस्रस्य परिधाय उपस्पृशेत् इति परिधाय परिधानवस्त्रग्रन्थिमोचनपूर्वकं पुनः परिधाय
For Private and Personal Use Only