________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
छन्दोगहषोबर्गतत्वमा तथा। पच्छाप्रमाणे भवतः शूर्पे वैणवमेव च। तत्र तिर्यगू. त्यादि वैणवमेव चेत्यन्तेन चर्वणमभिधाय भूमि. जपपरिसमूहनहस्तविन्यासमाह छन्दोगपरिशिष्टं 'दक्षिण वामतो वाघमात्माभिमुखमेव च। करं करण कुर्वीत करणेन्यच कर्मणः। कलाग्न्यभिमुखो हस्तौ स्वस्थानस्थौ सुसंहतौ। प्रदक्षिणं तथासौनः कुर्यात् परिसमूहनम् । करणेति षष्ठयर्थे तौया करं करस्येति पाठान्तरम्। दक्षिणं करं वामतो वामकरस्य वाह्य कुर्यात् दक्षिणहस्तमधोमुख तथाविधवामहस्तपृष्ठोपरिभावेन विपर्यस्तमात्माभिमुख जत्वा भूमिजपं कुर्यादित्यर्थः। अन्धभिमुखौ नामाभि. मुखौ स्वस्थानस्थौ न भूमिजपवहास्ती सुसंहते विस्तृतसंलग्नौ तथात्वेनैवाग्नेः परिसमूहनं विक्षिमावयवानामेकत्रीकरण रूपं सुकरं स्यात् एवमेव भट्टनारायणोपाध्यायाः एतेन दक्षिणहस्तेन कुशान् ग्टहीत्वा इति भवदेवभलिखनं निष्प्र. माणकम्। इमं स्तोममहत इति वाचेन परिसमूहेदिति सूत्रस्थ परिशेषोऽयम् एतदनुसारादेव ब्रह्मस्थापनचरुस्थापनानन्तरं भूमिजपपरिसमूहनादि भवदेवभवोरेश्वरोक्तं युक्त भट्टभाथे तु भूसिजपं वाचेन परिसमूहनं कुर्यात् पश्चाद ब्रह्मोपवेशनमिति। सरलापरिशिष्टप्रकाशयोस्तु भूमिजपानन्तरं चरुणपणमित्युक्ताम्। अम्निस्तरंणमाह गोभिलः । 'अग्निमुपसमाधाय कुशैः समन्तात् परिस्तृणुयात् पुरस्ता. इक्षिणतः उत्तरतः पवादिति सर्वतस्त्रिहतं पञ्चतं बहुलमयुग्ममसंहतं प्रागौमूलानि छादयविति'। उपसमाधाय प्रज्वाल्य समन्तात् सर्वतः पुरस्तादित्यनेन क्रमेण सर्वतः सर्वासु दिक्षु विकृतं पञ्चवतं वा विकत्वः पञ्चकत्वो वा। बहुलं बहुलवकम् अयुग्म युग्मभिवम असंहतमसंलग्न पृथक
For Private and Personal Use Only