________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६३८ यजुर्वेदिषोमर्गतत्त्वम्। तयः। तत: प्रकरणोतपोष्णहोमः। यथा पारस्करः पूषा गा अन्वे प्रोनः पूषा रक्षत्वसर्वतः। पूषा वाजसनो प्रोन: खाहा इति' पौष्णस्य पूषदैवतश्लथीभूतपिष्टपचरोरवदानधर्मेण उद्धृत्य पूषत्यनेन मन्त्रण जुहोति पत्र पूष्णः पृथविधानात् पिष्टप्राप्ति: छन्दोगपरिशिष्टस्य तु सामान्यतो विधानाव तदर्थतेति तथाच छन्दोगपरिशिष्टम्। 'यद्यप्यदन्तकः पूषा पैष्टमति सदा चरम्। अनीन्द्रेश्वरसामान्यात्तण्डुलोऽत्र विधीयते'। प्रत चरुश्रुतेश्वरभाषया पूष्णेवाजुष्टं निवपा. मौल्यादेः प्राप्तिरिति एतेन पोष्णस्य चरोः अपणानुपदेशात् सिद्धस्यैवासादनमिति निरस्तम्। 'अग्निं परिस्तीयं च श्रपयित्वा पूषा गा' इति विष्णुसूत्रेण स्पष्टमुक्तत्वात् न चैतत् काण्वशाखिमात्रपरम् अन्योक्तस्यान्यनाकान्तित्वेनान्वयात् । नधाच छन्दोगपरिशिष्टं 'यबाम्ना तं स्वशाखायां परोतामविरोधि च। विहनिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत्' इत्यत्र चकारादाकाशितं समुच्चितम् अन्यथा वह्वल्प वा स्वग्टह्योत यस्व यत् कर्म कीर्तितम्। तस्य तावति शास्त्रार्थे कृते सर्व
तो भवेत्' इति रायपरिशिष्टीयेन विरहात एवमेव थाहविवेकहरिशर्मप्रभृतयः अन्यथा विष्णूतास्थापि बाध: स्यात् यथा होमानन्तरं विष्णुः 'अयस्कारमाह्वयेदेकस्मिन् पाखें शूलेनाङ्कितं हिरण्यवर्णेति चतसृभिः शनोदेवौति सापयेत् मातालवताभिषिक्तं चतमृभिर्वसतरीभिः साई कद्रान् पुरुषसूत्रान् कुष्माण्डोपेत पिता वत्मेति मन्वं वृषस्य दक्षिणे कर्णेऽन्वर्थश्च । वृषो हि भगवान् धर्मश्चतुष्पादः प्रकीर्तितः । वृणोमि तमहं भक्त्या समां रक्षतु सर्वतः। एनं युवानं पति गे ददानीत्यादि' प्रव कुष्माण्डौ: यह वादेवहेलनमिति माध्य. मिद नतिम ऋचो पाया यहवास्तिस्रोऽग्निवायुसूर्यदेवत्याः
For Private and Personal Use Only