________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१२६
उद्दाहतत्त्वम् ।
वाग्दत्ताम् इयं कन्या अमुकाय दातव्येति प्रतिश्रुतामिति यावत् श्रश्च विशेषमाह नारदः । 'ब्राह्मादिषु विवाहेषु पञ्चस्वेषविधिः स्मृतः । गुणापेचं भवेद्दानमरासुरादिषु च त्रिषु' । एष विधिः सकृद्दानविधिः । गोतमः । प्रतिश्रुत्याप्यधर्मसंयुक्ताय न दद्यादिति' अधर्मोऽव दानानर्हताप्रयोजक इति विवादरत्नाकरः । वशिष्ठः । ' कुलशीलविहीनस्य पण्डादिपतितस्य च । अपस्मार विधर्मस्य रोगिणां वेशधारिणाम् । दत्तामपि हरेत् कन्यां सगोत्रोढां तथैव च' । नारदः । 'प्रतिग्टह्य च यः कन्यामदुष्टामुत्सृजेन्नरः । विनेयः सोऽर्थदण्डेन कन्यां तामेव चोह'हेत्' । विनेयो दण्डनीयः । ब्राह्मादीनाह याज्ञवल्काः । 'ब्राह्म विवाह श्राह्वय दीयते शक्त्यलंकृता । तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् । यन्नस्थायर्त्विजे देव श्रादायास्तु गोयुगम्। चतुर्दशप्रथमजः पुनात्युत्तरजश्च षट् । इत्युक्वाचतां धर्मं सह या दीयतेऽर्थिने । सकायः पावयेत्तज्जः षड्वंश्यांश्च महात्मना । आसुरो द्रविणादानाद गन्धर्वः समयान्मिथः । राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात्' । एकविंशतिमिति दश पूर्वान् दशापरान् । श्रात्मानश्चैकविंशतिमिति मनुवचनसमानार्थकं पुनाति पित्रादीन् पापान्नरकाच समुद्धरति पुत्त्रादीन् निष्पापान् जनयति श्रात्मानमपि निष्पापं करोति आदायेति गोइयं वरादुग्टहीत्वा तेनैव सह कन्यादानमाषः सह गोमिथुनेन चेति देवलवचनात् सहधर्मच्चरतामिति नियमं कृत्वा कन्यादानं कायः कः प्रजापतिर्देवताऽस्येति प्राजापत्य इत्यर्थः । शास्त्रीय संख्या नियमम् । विना धनग्रहणादासुरः अतो नार्षस्य तथात्वं कन्यावरयोः परस्पररामाद यः समयः त्वं मे भाय्या त्वं मे पतिरिति निश्चयः स गान्धर्वः 1 युद्धेति बलात्कारोपलक्षणम् । 'प्रसह्य कन्याहरणं राचम्रो
For Private and Personal Use Only