SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उहाहतत्वम्। (२९ विधिरिष्यते' इति मनुवचनात् छलमाह मनुः। 'सुप्तां मत्तां प्रमत्तां वा रहो यत्रोपगच्छति। स पापिष्ठो विवाहाना पैशाच: कथितोऽष्टमः' । एवम्भूतत्यागानन्सरग्रहणे ब्राह्माद्यष्टनामको विवाह इति वर्सलार्थः। गान्धर्वादौ विधिमाह देवलः । 'गान्धर्वादिविवाहेष विधिर्वैवाहिको मतः। कर्तव्यच विभिवर्णैः समयेनाग्निसाक्षिकः'। क्षतयोन्या अपि संस्कारमाह याज्ञवल्काः । 'अक्षता च क्षता चैव पुनर्भू: संस्कृता पुन:' इति वृताभ्यतात्वादिना नियोगधर्ममपक्रम्य मनुः । 'यस्या. नियेत कन्याया वाचा सत्य कुते पतिः। तामनेन विधानेन निजो विन्देत देवरः। यथाविध्यभिगम्यैनां शुलवस्त्रां शुचि. व्रताम् । मिथोमजेताप्रमवात् मत् महताहतौ'। प्रागर्भग्रहणात् सक्कलमनोपदेशाच्च यस्मै वाग्दत्ता तस्मैवापत्यं भव. तौति कुलकभट्टः। एतच कन्यामुमतिमत्त्वे तदनुमत्या तु नेत्याह वशिष्ठः। 'कन्यायां दत्तशुल्कायां मियते यदि शुल्कदः। देवराय प्रदातव्या यदि कन्यानुमन्यते। अद्भिर्वाचा प्रदत्तायां बियेतोड वरो यदि। न च मन्त्रोपनीता स्यात् कुमारी पितुरेव सा'। प्राग्वचनं मनोरपि मन्त्रोपनौता पाणिग्रहणमन्चजन्यसंस्कारवती कुमारी पितुरेव सेति अन्यस्मै यादृशेन सम्बन्धेन पित्रा विवाह्यते ताक पिटसम्बन्धवती एतत्परमेव 'नोदकेन न वाचा वा कन्यायाः पतिरिथते । पाणिग्रहणसंस्कारात् पतित्वं मप्तमे पटे' इति यमवचनम्। कन्यायाः सकहानन्तु पाणिग्रहणसंस्कारयुनाकन्यादानविषयं कात्या. यनः। 'अनेकेभ्योऽपि दत्तायामनुढ़ायान्तु यत्र वै। वरागमश्च सर्वेषां लभेताद्यवरस्तु ताम्। पशाहरेण यहत्तं तस्याः प्रतिलभेत सः । तथा गच्छत् समूढ़ायां दत्तं पूर्ववरो हरेत्' वरी विवाहोपस्थितः तथा 'प्रदाय शुल्कं गच्छेद यः कन्यायाः For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy