________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शक्तित्वम्। कात्यायनः। 'पित्रा दत्तामादाय राहीत्वा निष्कामयति' पादाय प्रतियध ततो हस्तं गृहीत्वा वक्ष्यमाणमन्त्रेण निष्कामयतीत्यर्थः । 'दत्त्वान्ते स्वस्तिवाचयेत्' इति वक्ष्य. मागवचनाञ्चेति। अतएव मरीचिः। 'बहुगोषु यथानष्टां मातरं लभते सुतः । मनसा यस्य यहत्त तहि तस्योपतिष्ठते । न चैतत्तर्पणमानपरं बहुगोषु इति दृष्टान्ताभिधानेन च यस्य यदिति सामान्याभिधानेन होलाधिकरणन्यायात् सामान्यपरं तेन शाहादावपि तथा एकत्र निर्णीत इति न्यायाच। प्रत. एव दत्तस्योहिश्य पानाभावेऽपि इतरधनवत्तवनखामिकुले प्रतिपत्तिमाह हेमाद्रितधौम्यः। 'परोक्षे कल्पितं दानं पात्राभावे कथं भवेत्। गोत्रजेभ्यस्तथा दद्यात् तदभावेऽस्य बन्धुषु'। दानकल्पतरौ नारदः। 'ब्राह्मणस्य च यहतं सान्वयस्य न चास्ति सः। सकुल्ये तस्य निनयेत्तदभावेऽस्य बन्धुषु। यदा तु न सकुल्यः स्थान च सम्बन्धिवान्धवाः । दद्यात् सजातिशिष्येभ्यस्तदभावेऽष निक्षेपेत्'। अतएव थाहौयावस्य पात्राभावे जले प्रक्षेपः। अतएव 'मनसा पाचमुद्दिश्य भूमौ तोयं विनिक्षिपेत्। विद्यते सागरस्यान्तो दानस्यान्तो न विद्यते। इति नारदीयोक्तदानानन्तरमेव खौकारात् पूर्व दक्षिणा क्रियते। यत तु पात्रविशेषानु. हेश्यकदानं तत्र दातुः प्रतिपत्त्य पदेशात् तदधौनसम्प्रदानविशेषनिरूपितखत्वं त्यागादेव जायते। तत्र प्रतिपादनमाह मत्स्यपुराणम्। 'न चिरं धारयेद्गेहं हेमसंप्रोक्षितं बुधः। तिष्ठड्यापहं यस्मात् शोकव्याधिकरं नृणाम्। शीघ्र पर. खीकरणाच्छ यः मानोति पुस्कलम्। संप्रोक्षितं पान. मुद्दिश्य त्यतमिति हेमाद्रिः। अतएव विष्णुपुराणे । 'तमात् सर्वात्मना पाबे दद्यात् कनकमुत्तमम् । अपाले पातयेहतं
For Private and Personal Use Only