________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शुचितत्त्वम्।
सुवर्ण नरकावे। प्रमादतस्तु तवष्ट तावमा नियोजयेत् । पन्यथा स्तेययुक्ताः स्याम्बादत्ते विनाशिनि'। तहेम ब्राह्मगायोत्सृष्टं ब्राह्मणसादकतम् । यदि चौरादिनापनियते तदा तावदेव पुनरुत्सृज्य देयमिति दानसागरः। 'द्रव्य मर्जयन् ब्राह्मणः प्रतिरलीयात् याजयेदध्यापयेत्' इति श्रुती याजनाध्यापनसाहचर्यात् प्रतिग्रहस्य खत्वमजनयतोऽप्यर्जनरूपता न विरुष्का याजनाध्यापनादौ दक्षिणादानादेव खत्वादिति दायभागः। न तु प्रतिग्रहात् खत्व' प्रागुतामनुधौम्यमारदीयवचनविरोधात्। सम्प्रदानखौकारात् पूर्वं त्यक्तादृष्यस्यान्येन ग्रहणे ब्रह्मखानपहारापत्तेच इति। एवञ्च दाने सम्पदानस्य कारणतोद्देश्यत्वात्। न तु अनुमतिद्वारा मानाभावात्। मनसा पानमुद्दिश्येत्यत्र व्यभिचाराच। एवञ्च व्यागाविहत्तमपि दातुः खत्वं संप्रदानाग्रहणादसम्यक्त्वेन तस्यादानव श्रुतेर्दातुः पुन: खत्वमुत्पद्यते। तथाच नारदः। 'दत्वा दानमसम्यग् यः पुनरादातुमिच्छति। दत्वाप्रदानिक नाम व्यवहारपदं हि तत् असम्यक्त्वञ्च दानस्थादेयद्रव्यदानाहा अयथादानाहा सम्प्रदानधान्त्यादिना वा पिवाद्यसम्मत्यादिना वा दातुरेव शहाहावस्थाभदाहा इति वाचस्पतिः मित्राः। तथाच देवलः। 'दाता प्रतिग्रहीता च श्रद्धा. देयञ्च धर्मयुक्। देशकालौ च दानानामङ्गान्येतानि षड़िदुः। धर्मयुक् न्यायार्जितं द्रव्यं तथाच विष्णुधर्मोत्तरं 'देशकाले तथा पावे धनं न्यायागतं तथा। यहत्त ब्राह्मणश्रेष्ठास्तदनन्तं प्रकीर्तितम्'। प्रतिग्रहाभावे प्रतिग्रहीटरूपानाभावादसम्यक्त्वम्। दत्तस्याप्रदानं पुनहरणं यस्मिन् व्यवहारपदे तत्तथेति विज्ञानेश्वरः। अतएव यज्ञाद्यर्थ याचकाय धतं दत्तमपि तेन तदकरणे पुनस्तद ग्रहणमाह
For Private and Personal Use Only