________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
व्यवहारतत्वम्।
'आधिसीमोपनिक्षेषजड़बालधनैर्विना। तथोपनिधिराजस्त्री. थोत्रियाणां धनैरिह'। प्राधिर्बन्धकद्रव्यम् उपनिक्षेपस्नु वासनस्थमनाख्याय समुद्रं यविधीयते' इति। नारदोक्तः । 'वासनं निक्षेपाधारभूतं सम्पटादिकं समुद्रं प्रन्यादियुतं जड़ोबुद्धिविकलः बालोऽप्राप्तषोड़शवर्षः उपनिधिः प्रोत्या भोमार्थमर्पितः। ततश्च प्राध्यादिभिर्जड़ादिधनैश्च विनाऽन्यानि धनानि उक्तभोगकाले स्वामिनो नश्यन्ति एतानि तु खामि. नो न नश्यन्ति न वा भोक्तुर्भवन्ति'। मिताक्षरायां स्मृतिः । 'दारमार्गक्रियाभोगजलवाहादिषु क्रिया। भुक्तिरेव तु गुर्वी स्थान दिव्यं न च माक्षिणः'। यान्नवल्काः। 'पागमो ह्यधिको भोगादिना पूर्व क्रमागतात्। नागमः कारणं तत्र भुक्तिः स्तोकापि यत्र न। प्रागमस्तु कतो येन सोऽभियुब. स्तमुद्धरेत् । न तत्सुतस्तत्सुतो वा भुक्तिस्तत्न गरीयसौ । योऽभि. युक्तः परत: स्यात्तस्य रिक्थौ तमुद्धरेत्। न तत्र कारखं भुक्ति रागमेन विना लता'। भूम्यादावागमः पूर्वपुरुषक्रमाना. गतभोगाट् बलवान् अतः क्रमागतभोग पागमाद् बलवान् । तथाच वृहस्पतिः। 'अनुमानात् गुरुः साक्षी साक्षिभ्यो लिखितं गुरु। अव्याहता त्रिपुरुषो भुतिस्तेभ्यो गरीयसी'। त्रिपुरुषभोगमाह व्यासः । 'प्रपितामहेन यद्भुत तत्पुत्रेण विना च तम्। ती विना यस्व पित्रा च तस्य भोगस्त्रिपुरुषः । पिता पितामहो यस्य जौवेच्च प्रपितामहः । त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपुरुषः' भागमोऽपि बलवाव भवति यत्र स्तोकापि भुक्तिर्नास्ति। तथाच नारदः। 'विद्यमानेऽपि लिखिते जीवत्स्वपि च साक्षिषु । विशेषतः स्थावराणां यब भुक्तं न तत् स्थिरम्' इति दीपकलिका। यत्र वादिनी खवागमबलप्रवृत्ती अगमयोश्च पूर्वापरभावो नास्ति तत्र यस्य
For Private and Personal Use Only