________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारतत्त्वम् ।
२२३
प्रोत्यादिव्यतिरेकेण परैर्दशवर्षाणि भुज्यमानं स्वामी तूष्णों प्रेक्षते माभुज्यतामिति न प्रतिसिध्यति नासौ तल्लन्छ योम्यो भवति तत्र तस्य स्वाम्यं नश्यतीत्यर्थः। गोतमः। 'अजड़ा. पौगण्ड धनं दशवर्षभुक्ता परैः सबिधी भोक्तः' इति। जड़ो विकलेन्द्रियः पौगण्डः पूतोऽनुत्पनश्म थर्गण्डः कपोलो यस्य सः। तदाह नारदः । 'बाल भाषोड़शाहर्षात् पौगण्डवापि शब्दयते'। पत्र पौगण्डः प्रकीर्तित इति कुल्ल कभट्टेन लिखितम्। तत्पाठेऽपि अपीगण्डस्तु पौगण्ड इति हिरूप. कोषादविरुद्धः। तस्माद याज्ञवल्कवादिवचनाहिंशतिवर्षदशवर्षादिकालैर्भोग एव स्वत्वं जनयति तथा कालप्राप्तिबलेन वीजमङ्करं जनयति तरवश्व कुसुममिति स्वामिना च अपरित्यतेऽपि शास्त्रोक्त कालोनभोगात् वाम्यमन्यस्य भवति । यथा जयेन राज्ञः परराष्ट्रधने इति। एवमेव श्रीकरबालकजोग्लोकभवदेवभट्टशूलपाणि कुल्लूकभट्टचण्डेश्वरमन्विनव्यवईमानोपाध्याय प्रभृतयः व्यवहारोऽपि तागेव एतद्विरुधवचनान्यन्यथा व्याख्ययानि। तत्रापेक्षया खत्वहानि भुक्त्या च खत्वमाह नारदः। “भुज्यमानान् परैरर्थान् यस्तान्मोहादुपेक्षते। समक्षं तिष्ठतोऽप्यस्य तान् भुक्तिः कुरुते वशे'। व्यक्तमाह वृहस्पतिः। 'स्थावरं सिद्धिमाप्नोति भुक्त्या हानिमुपेक्षया'। उपेक्षया क्षमया तत्करणञ्च स्वामिनः सुशीलत्व. महेच्छत्वदयालुत्वादि। एवञ्च विंशतिवर्षात् पूर्व स्वकृतिसाध्यकर्षणपालनाद्यैरुत्यनद्रव्य एव स्वत्वम् । एवं दशवर्षात पूर्व स्वतिसाध्यदोहनपालनाद्यैरुत्पन्नदुग्धादावेव स्वत्वं तत्तत्कालपरतस्तु भूमौ गवादिधनेऽपि स्वत्वमिति। पूर्व तत्तनाशकभोगे तु चौर्यदोषोभवत्येवाभोगे तु खत्वहानिराध्या. दीनां व्यावर्त्तयति। पश्यतो ब्रूवत इत्यभिधाय याज्ञवल्काः ।
For Private and Personal Use Only