SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारतत्त्वम् । २२५ स्त स्यागमो बलौयान् न तु अन्यस्येत्यर्थ इति मिताक्षरा। पर्वाद्यात्रागमपौर्वापयनिश्चय स्तत्र 'सर्वेष्वेव विवादेषु बलवत्युत्तरा किया। प्राधौ प्रतिग्रहे कोते पूर्वा तु बलवत्तरा' । इति याज्ञवल्कावचनानिर्णयः । भागमस्त्विति आसम्यक् मम्यते प्राप्यते स्वौक्रियते येन स आगम: क्रयादिरिति व्यव. हारमाटका। आगम: माक्षिपत्रादिकमिति दीपकलिका। प्रागमो धनोपार्जनोपायः क्रयादिरिति मैथिलाः। तत्रान्येनाभियुक्तस्तत् कूटनामुद रत्तत्पुत्रपौत्रौ नागममुद्धरेतां किन्तु भुक्तिरेव। तत्र प्रमागां विशेषयति वृहस्पतिः। 'माहर्ता शोधयेत् भुक्तिमागमञ्चापि संसदि। तत्सतो भुक्तिमेवैकां पौत्रादिषु न किञ्चन'। इदं शूलपाणितं तत् पुत्रादिन किञ्चनेति मेथिलधृतम्। आहर्ता अर्जनका अब पुत्रस्य भुक्ति मोधनमात्रम् । भुक्तिशोधनमाहतुव्यासकात्यायनी । सागमो दीर्घकालच निकिट्रोऽन्चरवोजितः । प्रत्यर्थिसन्निधानञ्च भोग: पञ्चाङ्ग इष्यते'। इष्यते प्रमाण त्वेन सागमः क्रयादियुक्तः। एष च भूमि विषय कविंशतिवर्षधनविषयकदशवर्षान्यूनकालभोगपरः। योऽभियुक्त इत्यादि यो भोगे क्रियमाणे परेणाभियुक्तः मन् परतोऽमृत: स्याबागममुड़त. वान् तदा तत्पुत्रादिरागम मुद्धरेत् । तथाच नारदः । 'प्रथारूढ़विवादस्य प्रेतस्याव्यवहारिणः । पुत्रेण सोऽर्थः संशोध्यो न तु भोगो निवर्तयेत्' विवादे सति शेषः। भोग: केवलभोगः। तथाच स एव । 'प्रादौ तु कारणं दान मध्ये भुक्तिस्तु सागमा' इति एष स विवादभोग: षध्यब्द तरपरः ।, तथा. विधभोगस्यागमं विनापि प्रामाण्यात् । तथा व्यास: । 'वर्षाणि विंशतिं भुक्ता स्वामिना व्याहता सती। भुक्ति: सा पौरुषौ भूमेडिंगुणा तु हिपौरुषो। त्रिपौरुषी तु त्रिगुण: न तत्रान्वेष्य For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy