SearchBrowseAboutContactDonate
Page Preview
Page 581
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम्। बहिर्वा दिक्षतानि अभियोक्तारं विना कतानि एतच्च प्रायिकम् पात्मशुद्धिपराणाम् अभियोक्तारं विनापि दिव्यविधानात् तथाच नारदः 'राजभिः भवितानाच निर्दिष्टानाञ्च दस्युभिः । प्रात्मशुद्धिपाराणाच दिव्य देयं शिरो विना' । . अथ दिव्यदेशाः । तत्र कात्यायन: 'इन्द्रस्थानेऽभिशस्तानां महापातकिनां नृणाम्। नृपद्रोहे प्रवृत्तानां राजहारे प्रयोजयेत्। प्रतिलोम्य प्रसूतानां दिव्यं देयं चतुष्पथे। अतो. ऽन्येषु कार्येषु च सभामध्ये विदुबंधाः' इन्द्रस्थाने इन्द्रध्वज. स्थाने। अथ दिव्यकालाः। तत्र पितामहः 'चैत्रो मार्गशिराश्चैव वैशाखश्च तथैव हि। एते माधारणा मासा दिव्यानामविरोधिनः । धटः सर्वकः प्रोक्तो वाते वाति विवर्जयेत् । अग्निः शिशिरहेमन्तवर्षासु परिकीर्तितः। शरदग्रोभे तु सलिलं हेमन्ते शिशिर विषम्। कोषस्तु सर्वदा देयस्तुला स्यात् । सार्वकालिको'। इति मिताक्षरा। नारदः 'न शौते तोय. शादिः स्यात् नोष्णकालेऽग्निशोधनम् । न प्राकृषि विषं दद्यात् प्रवाते न तुलां नृप'। शोते हेमन्तशिशिरवर्षासु उष्णकाले पौषशरदोः। वर्षासु विषनिषेधः चतुर्यवातिरिक्तविषनिषेध. पर: वर्षासु चतुरी यवानिति वक्ष्यमाणनारदवचनात्। तण्डुलादीनान्तु विशेषकालानभिधानात् सार्वकालिकत्वम् अत्र विषे विशेषतो वर्षानिषेधात् वक्ष्यमाणवचनेन सिंहस्थरवावेव परीक्षामात्रनिषेधाच दिव्यान्तरं सिंहेतरवर्षास्वपि कुर्वीत । अतो 'याम्यायने हरौ सुप्त सर्वकर्माणि वर्जयेत्'। इत्यस्य न विषयः । ज्योतिषे 'सिंहस्थ मकरस्थे च जीवे चास्तमुपागते । मलमासे न कर्त्तव्या परीक्षा जयकाहिया। रविशद्धौ गुरौ चैव न शकतं गते पुनः। सिंहस्थ च रवी नैव परीक्षा For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy