________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५८८
दिव्यतत्वम्।
तत् प्रयोगस्य विगुणत्वानियाच। कात्यायन: 'प्रस्खल. बभियुक्ताचेत् स्थानादन्यत्र दयते। न दग्धं तं विदुर्देवास्तस्य भूयोऽपि दापयेत्'। याज्ञवल्का: 'मुक्त्वाग्निं मुदितब्रीहि. रदन्धः शुद्धिमाप्नुयात् । नारदः 'ब्रीहिमतिप्रयत्नेन सप्तवारांश मर्दयेत्'। पितामहः 'निर्विशङ्केन तेषान्तु हस्ताभ्यां मर्दने कते। निर्विकारो दिनस्यान्ते शहिस्तस्य विनिर्दिशेत् । ____ अवैतप्रयोगः। पूर्वेाभू मिशईि विधाय परेचर्यथा पूर्वमष्टमण्डलानि षोड़शाङ्गलप्रमाणानि तदन्तरालानि च षोड़शाङ्गलप्रमाणानि तदन्तरालं नवमं मण्डलमपरिमिताजलप्रमाणं गोमयेन निर्माय तेषु प्रागग्रान् कुशानास्तीर्य प्रथमे मण्डले रक्तपुष्पाक्षतमादाय प्रोम् भूर्भुवः स्वरग्ने इहागच्छ इहागच्छ इह तिष्ठ इह तिष्ठ इत्यावाह्य स्थापयित्वा गन्धादिभिः प्राड्विवाकोऽभ्यर्चयेत्। एवं हितीये वरुणं हतीये वायु चतुर्थे यमं पञ्चमे इन्द्र षष्ठे कुवेरं सप्तमे सोमम् अष्टमे सूर्य नवमे सर्वदेवताः ततो मण्डलदक्षिणे प्राड्विवाक: खग्रह्योतविधिनाग्निस्थापनं कृत्वा प्रोम् अग्नये पावकाय खाहेति अष्टोत्तरशतम् प्राज्येन शान्तिहोमं कृत्वा तदग्नौ लौकिकमानेन चतूरत्तिकाधिकपञ्चमाषकाधिकषट्षध्यधिकशततोलकमितं कोणरहितम् अष्टाङ्गलं लौहपिण्ड प्रतप्य जले प्रक्षिप्य पुनरग्नौ प्रतष्य पुनर्जले प्रक्षिप्य पुनः प्रतप्य तत् पिण्डे धर्मावाहनादि सर्वदेवतापूजां हवनान्तां तुलोतां विधाय दक्षिणां दद्यात् उपोषितस्य मातस्यावासमो गत्वाद्यमण्डले तिष्ठतो ब्रीहिमर्दनादिसंस्कारं विधाय प्रतिज्ञापत्रं समन्त्रकं कत्तः शिरसि वड्डा प्राड्विवाकस्तृतीये तापेऽयःपिण्ड स्थमग्निमभिमन्वयेत् एभिमन्त्रः। ओम् त्वमग्ने वेदाचत्वारस्त्वञ्च यज्ञेषु इयसे। त्व' मुख' सर्वदेवानां
For Private and Personal Use Only