________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५७८
दिव्यतत्त्वम् ।
सप्तविषस्य वा' । स्त्रीमात्रं जातिवयोऽवस्थाविशेषानादरेण बालस्वापोडशादर्षात् जातिविशेषानादरेण वृद्धोऽशीतिसर्वदिव्यसाधारणेषु मार्गशीर्ष चैत्र
पारगः एतदचनं वैशाखेषु स्त्यादीनां सर्वदिव्यसाधारणाभिधानेन नियामकतयाऽर्थवत् न च सर्वकालं स्त्रीणान्तु तुलैवेति वाच्य 'स्त्रीणान्तु न विषं प्रोक्त' न चापि सलिलं स्मृतम् । धटकोषादिभिस्तासामतस्तत्त्वं विचारयेत्' । इति विषसलिलव्यतिरिक्तधटकोषादिभिः शुद्धिविधानात् एवं बालादिषु अपि योजनीया तथा ब्राह्मणादीनामपि सर्वकालिकस्तुलादिनियम: 'सर्वेषामेव वर्णानां कोषात् शुद्धिर्विधीयते । सर्वायेतानि सर्वेषां ब्राह्मणस्य विष विना' इति पितामहस्मरणात् । तस्मात् साधारणकाले सकलदिव्यप्रसक्तौ तुलादिनियमार्थं याज्ञवल्कयवचनं कालान्तरे तु तत्तत्काले विहितं सर्वेषां तथाहि वर्षास्वग्निरेव सर्वेषां हेमन्तशिशिरयोस्तु क्षत्रियादीनां त्रयाणामग्निविषयोर्विकल्पः । त्वग्निरेव न कदाचिद्दिप' ब्राह्मणस्य विष' विनेति विधानात् ग्रीष्मशरदोस्तु सलिलान्येव येषां कुष्ठयादीनान्तु विशेषे माग्न्यादिनिषेधः 'कुष्ठिनां वर्जयेदग्निं सलिलं श्वासका सिनाम् । पित्तश्लेमवतां नित्यं विषन्तु परिवर्जयेत् । इति वचनात् तेषामग्न्यादिकालेऽपि साधारणकाले तुलायेव दिव्यं भवति । ' तोयमग्निर्विषञ्चैव दातव्यं बलिनां नृणाम् इति स्मरणात् दुर्बलानामपि सर्वदा तोयादिप्रतिषेधाद्युक्तकालानतिक्रमेण जातिवयोऽवस्थाविशेषाश्रितानि दिव्यानि देयानि अत्र च यस्य यानि विशेषसामान्यपर्युदस्ते तर विहितानि मुख्यकल्पापत् कल्पानि वेदितव्यानि यथा ब्राह्मणस्य घटो मुख्यः कोषस्त्वनुकल्पः जलाग्नो आपत्कल्पौ प्रागुक्त
ब्राह्मणाना
For Private and Personal Use Only