SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५७८ दिव्यतत्त्वम् । सप्तविषस्य वा' । स्त्रीमात्रं जातिवयोऽवस्थाविशेषानादरेण बालस्वापोडशादर्षात् जातिविशेषानादरेण वृद्धोऽशीतिसर्वदिव्यसाधारणेषु मार्गशीर्ष चैत्र पारगः एतदचनं वैशाखेषु स्त्यादीनां सर्वदिव्यसाधारणाभिधानेन नियामकतयाऽर्थवत् न च सर्वकालं स्त्रीणान्तु तुलैवेति वाच्य 'स्त्रीणान्तु न विषं प्रोक्त' न चापि सलिलं स्मृतम् । धटकोषादिभिस्तासामतस्तत्त्वं विचारयेत्' । इति विषसलिलव्यतिरिक्तधटकोषादिभिः शुद्धिविधानात् एवं बालादिषु अपि योजनीया तथा ब्राह्मणादीनामपि सर्वकालिकस्तुलादिनियम: 'सर्वेषामेव वर्णानां कोषात् शुद्धिर्विधीयते । सर्वायेतानि सर्वेषां ब्राह्मणस्य विष विना' इति पितामहस्मरणात् । तस्मात् साधारणकाले सकलदिव्यप्रसक्तौ तुलादिनियमार्थं याज्ञवल्कयवचनं कालान्तरे तु तत्तत्काले विहितं सर्वेषां तथाहि वर्षास्वग्निरेव सर्वेषां हेमन्तशिशिरयोस्तु क्षत्रियादीनां त्रयाणामग्निविषयोर्विकल्पः । त्वग्निरेव न कदाचिद्दिप' ब्राह्मणस्य विष' विनेति विधानात् ग्रीष्मशरदोस्तु सलिलान्येव येषां कुष्ठयादीनान्तु विशेषे माग्न्यादिनिषेधः 'कुष्ठिनां वर्जयेदग्निं सलिलं श्वासका सिनाम् । पित्तश्लेमवतां नित्यं विषन्तु परिवर्जयेत् । इति वचनात् तेषामग्न्यादिकालेऽपि साधारणकाले तुलायेव दिव्यं भवति । ' तोयमग्निर्विषञ्चैव दातव्यं बलिनां नृणाम् इति स्मरणात् दुर्बलानामपि सर्वदा तोयादिप्रतिषेधाद्युक्तकालानतिक्रमेण जातिवयोऽवस्थाविशेषाश्रितानि दिव्यानि देयानि अत्र च यस्य यानि विशेषसामान्यपर्युदस्ते तर विहितानि मुख्यकल्पापत् कल्पानि वेदितव्यानि यथा ब्राह्मणस्य घटो मुख्यः कोषस्त्वनुकल्पः जलाग्नो आपत्कल्पौ प्रागुक्त ब्राह्मणाना For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy