SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । कात्यायनः । नारदवचने एवकारयुतेर्मुख्यकल्पादित्व' न तु प्रशस्ततरादित्वमिति । एवञ्च अन्यत्राप्ययथोक्तप्रदत्तन्तु न शक्त साध्यसाधने इयि प्रागुक्त' बोध्यम् । स्मृतिः श्रवष्टम्भाभियुक्तानां घटादीनि विनिर्दिशेत् । तण्डुलाश्चैव कोषश्च शङ्कास्वेव न संशयः । अवष्टम्भोsa निश्चयः शिरोवर्त्तितेति केचिदिति व्यवहारदीपिकायां 'अस्पृश्याधमदासानां म्लेच्छानां पापकारिणाम् । प्रातिलोम्यप्रसूतानां निश्चयो न च राजनि । तत्प्रसिद्धानि दिव्यानि समये तेषु निर्दिशेत्' तत्तत् प्रसिद्धानि सर्पघटादीनि तथा 'देशकालाविरोधेन यथायुक्त प्रकल्पयेत् । अन्येन हारयेद्दिव्यं विधिरेष विपय्यैयेत्' । अन्धेन प्रतिनिधिना हारयेत् कारयेत् विपर्ययेऽभियुक्तस्यासामध्ये अतएव महापातक्यादीनामन्यद्दारा दिव्यमाह स एव 'मातापिढद्दिजगुरुबा लखोराजघातिनाम् । महापातकयुक्तानां नास्तिकानां विशेषतः । इत्यभिधाय 'दिव्यं प्रकल्पयेन्नैव राजा धर्मपरायणः । एभिरेव प्रयुक्तानां साधूनां दिव्यमर्हति' 1 कात्यायनः । 'न लौहशिल्पिनामग्निं सलिलं नाम्बुजीविनाम् । तण्डुलैर्न प्रयुञ्जीत ब्राह्मणं मुखरोगिणम् । खिचान्धकुनखादोनां नाग्निकर्म विधीयते । न मज्जनं स्त्रीबालयोर्धर्मशास्त्रविशारदैः । निरुत्साहान् व्याधिकशात्रात्तस्तोये निमज्जयेत् । न चापि हारयेदग्निं न विषेण विशोधयेत्' । यत्तु 'स्थावरेषु विवादेषु दिव्यानि परिवर्जयेत्' इति पितामहवचनं तल्लिखित सामन्तादिसत्त्वे दिव्यनिषेधार्थम् । यद्यपि 'अलेख्यसाक्षिके देवीं व्यवहारे विनिर्दिशेत्' । इति स्मृतेः विवादान्तरेऽपि लेख्यादिसत्त्वे दिव्यानादरः तथापि ऋणादानादिविवादे साच्युपन्यासे कृतेइपि प्रत्यर्थी यदि दण्डखोकारेण दिव्यमङ्गीकरोति तदा < For Private and Personal Use Only ५७८
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy