________________
Shri Mahavir Jain Aradhana Kendra
१६०
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
व्रततत्त्वम् ।
शर्मा
तत्तदव्रतफलकामः कतैतत् अमुकव्रतप्रतिष्ठामहं करिष्ये । स्त्रीचेदव्रतकारिणौ तदा अमुकगोवामुकौ देवौत्याह्यम् इति सङ्कल्पं कुर्य्यात् ततो घटं संस्थाप्य पञ्च देवान् संपूज्य गौय्यादिषोड़श्माटकाः संपूज्य पुरुषखेदा नान्दीश्रहं कुय्यात् । तत उत्तराभिमुखं ब्राह्मणमुपवेश्य तसमीपे श्राद्धं आसनमानीय प्राङ्मुखो यजमानः । ओम् साधु भवानास्ताम् इति कृताञ्जलिर्वदेत् श्रीम् साध्वहमासे इति वचनम् श्रोम् श्रर्चयिष्यामो भवन्तम् इति पुनरुक्ते ओम् अर्चयेति प्रतिवचनम् । ततो वस्त्रालङ्कारगन्धपुष्पादिभिरभ्यर्च्य दक्षिणं जान्नु धृत्वा ओम् अद्येत्यादि अमुकगोत्तम मुकदेवशर्माणमर्चितं कृतैतदमुक व्रतप्रतिष्ठा कर्मणि होमादिकर्मकरणाय भवन्तमहं वृणे ओम् कृतोऽस्मीति प्रतिवचनम् श्रीम् यथाविहितं कर्म कुरु श्रीम् यथाज्ञानं करवाणीति प्रतिवचनम् । ततो वेदीं पञ्चगव्येनाभ्युच्य पूर्वे पञ्चघटान् घटमेकं वा संस्थाप्य प्रथम लिखितक्रमेण भूतशुद्धप्रादिगणेशादिपूजां विधाय तत्तद्देवतां क्रमेण पूजयेत् । ततो होता खग्टह्योक्तविधिना अग्निं संस्थाप्य ब्रह्मस्थापनानन्तरं चरुश्रपणं कुय्यात् । प्रतिष्ठापडतौ ज्ञेयम् ।
अन्यत् सर्व
अथ व्रतप्रयोगः । स्वस्तिवाचनं कृत्वा सूर्यः सोम इति पठित्वा सङ्कल्पं कुर्य्यात् । अद्येत्यादि अमुककामोऽमुकव्रतमहं करिष्ये । व्रतावृत्तौ श्रवृत्तिसंख्या मुल्लिखेत् श्रद्यारम्येति च । उदमखो भूत्वा एतत् कुर्य्यात् । ओम् यूं सः चित्यै नमः स्थण्डिलं मार्जयेत्। ओम् सः इत्यभ्यक्षयेत् । वामहस्तेन स्थण्डिलं गृहीत्वा कुशेन प्रणवपूर्वकं चतुर्थ्यन्त व्रतदेवतानाम लिखेत् हस्तप्रमाणं स्थण्डिलं चतुरस्रं सिततण्डुलेनापू मध्ये वितस्त्यूङ्ख कर्णिकं हरिद्राचर्णेन तदहि
For Private and Personal Use Only