SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १६० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्रततत्त्वम् । शर्मा तत्तदव्रतफलकामः कतैतत् अमुकव्रतप्रतिष्ठामहं करिष्ये । स्त्रीचेदव्रतकारिणौ तदा अमुकगोवामुकौ देवौत्याह्यम् इति सङ्कल्पं कुर्य्यात् ततो घटं संस्थाप्य पञ्च देवान् संपूज्य गौय्यादिषोड़श्माटकाः संपूज्य पुरुषखेदा नान्दीश्रहं कुय्यात् । तत उत्तराभिमुखं ब्राह्मणमुपवेश्य तसमीपे श्राद्धं आसनमानीय प्राङ्मुखो यजमानः । ओम् साधु भवानास्ताम् इति कृताञ्जलिर्वदेत् श्रीम् साध्वहमासे इति वचनम् श्रोम् श्रर्चयिष्यामो भवन्तम् इति पुनरुक्ते ओम् अर्चयेति प्रतिवचनम् । ततो वस्त्रालङ्कारगन्धपुष्पादिभिरभ्यर्च्य दक्षिणं जान्नु धृत्वा ओम् अद्येत्यादि अमुकगोत्तम मुकदेवशर्माणमर्चितं कृतैतदमुक व्रतप्रतिष्ठा कर्मणि होमादिकर्मकरणाय भवन्तमहं वृणे ओम् कृतोऽस्मीति प्रतिवचनम् श्रीम् यथाविहितं कर्म कुरु श्रीम् यथाज्ञानं करवाणीति प्रतिवचनम् । ततो वेदीं पञ्चगव्येनाभ्युच्य पूर्वे पञ्चघटान् घटमेकं वा संस्थाप्य प्रथम लिखितक्रमेण भूतशुद्धप्रादिगणेशादिपूजां विधाय तत्तद्देवतां क्रमेण पूजयेत् । ततो होता खग्टह्योक्तविधिना अग्निं संस्थाप्य ब्रह्मस्थापनानन्तरं चरुश्रपणं कुय्यात् । प्रतिष्ठापडतौ ज्ञेयम् । अन्यत् सर्व अथ व्रतप्रयोगः । स्वस्तिवाचनं कृत्वा सूर्यः सोम इति पठित्वा सङ्कल्पं कुर्य्यात् । अद्येत्यादि अमुककामोऽमुकव्रतमहं करिष्ये । व्रतावृत्तौ श्रवृत्तिसंख्या मुल्लिखेत् श्रद्यारम्येति च । उदमखो भूत्वा एतत् कुर्य्यात् । ओम् यूं सः चित्यै नमः स्थण्डिलं मार्जयेत्। ओम् सः इत्यभ्यक्षयेत् । वामहस्तेन स्थण्डिलं गृहीत्वा कुशेन प्रणवपूर्वकं चतुर्थ्यन्त व्रतदेवतानाम लिखेत् हस्तप्रमाणं स्थण्डिलं चतुरस्रं सिततण्डुलेनापू मध्ये वितस्त्यूङ्ख कर्णिकं हरिद्राचर्णेन तदहि For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy