SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ततत्त्वम् । १५८ थात्। एवं ब्रह्मानुयायिभ्यः स्वाहा विष्णुनुयायिभ्यः स्वाहा ईशानानुयायिभ्यः स्वाहा एवं पूर्वोतनवग्रहमन्वैदिक्पालमन्त्रैर्जुहुयात्। एवं पर्वतेभ्यः स्वाहा नदीभ्यः स्वाहा नदेभ्यः समुद्रेभ्यः स्वाहा भूःस्वाहा भुवः स्वाहा इति जुहुयात्। ततः परिभाषासिहं खशाखोसपूर्णहोमः। ततः पचगव्यं चशेषं पाश्य प्रात्वा वा हमयुक्तं सवस्त्रं तिलपावम् अलङ्गतां गाश दक्षिणामाचार्याय दद्यात् प्राचार्यच 'उदाहरति वेदार्थान् यज्ञविद्याः स्मृतौरपि। श्रुतिस्मतिसमापनमाचावें तं विदु. बंधाः'। इति छन्दोगपरिशिष्टात् कर्मोपदेष्टुराचार्यत्वेन पाचार्यपदं स्वयं होटपटे ब्रह्मपरम् अन्य होटपक्षे ब्रह्महोटइयपरम्। स्वयं ब्रह्महोटकर्मकरणपक्षे पुस्तकधारणपरम् । 'ब्रह्मणे दक्षिणे देया यत्र या परिकीर्तिता। कर्मान्तेऽनुयमानायां पूर्णपानादिका भवेत्। विदध्याहोत्रमन्यवेक्षिपाईहरो भवेत्। स्वयञ्चेदुभयं कुर्यादन्यमै प्रतिपादयेत्' । इति छन्दोगपरिशिष्ट कवाक्यत्वात्। एवं ब्रह्म विधिना अग्निखापनादिप्रौयतां भगवान् विष्णुरित्यन्त कर्मसंस्कृतगोपथादिदाननियमव्रतक्कच्छादिकरणान्यतररूपा समुदाय प्रतिष्ठा कर्तव्या समुदायस्य प्रकृतगोपथादेः प्रतिष्ठासमुदायः । तथाच कापिलपश्चरात्र 'प्रतिष्ठाशब्दसंसिहिः प्रतिपूर्वा च तिष्ठते। वह्वर्थता निपातानां संस्कारादौ प्रति स्थितिः' । तथाच मोपचादेकलकर्मसंस्कृतस्य फलजनकत्वम् । प्रतिष्ठन्तु निष्फलमित्युतः। एतद् व्रतकर्मणा प्रौयतां भगवान विष्णुरिति समाप्नुयात्। पथ व्रतप्रतिष्ठाप्रयोगः। तत्र कतनित्यक्रियः कथान्त व्रत समाप्य तत्तद्देवताप्रौतिकामो यथाशक्ति दानादि कत्ला भोम् तत्सदित्युच्चार्य ओम् प्रोत्यादि प्रमुकगोत्रोऽमुकदेव For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy