________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
दायतत्त्वम् ।
वितस्तिप्रमाणान्द्यन्योन्यासक्तानि अष्टदलानि सिततण्डुलचूर्णेन पत्रमूले केशराणि कुसुम्भचूर्णेन पत्रसन्धोर्विल्वादिपवचूर्णेन पौठगाचाणि दग्धपुलाकजेन कृत्वा घटं संस्थाप्य सामान्याच्य कृत्वा तदुदकेनात्मानं पूजोपकरणञ्चाभ्युच्य गणेशादीन् नवग्रहांचैव पूजयेत् । ततो व्रतदेवतां पूजयेत् ।
इति श्रीहरिहरभट्टाचार्य्यात्मज श्रीरघुनन्दन भट्टाचार्यकृत व्रततत्त्वं समाप्तम् ।
दायतत्त्वम् ।
१६१.
प्रणम्य सच्चिदानन्दं वासुदेवं जगत्पतिम् । दायभागस्मृतेस्तत्त्वं वक्ति श्रीरघुनन्दनः । निरूप्यन्तेऽत्र संचेपाहाय भागविनिर्णयः । पितृकृतविभागच भ्रातृभागक्रियास्तथा । अनधिकारिणो भागेष्वविभाज्यविभाज्यता । विभक्तसंशयच्छेदो विभागो निद्भुतस्य च । स्त्रौधनं तहिभागार्होऽपुचधनाधिकारिणः ।
अथ दायभागः । तच नारदः । 'विभागोऽर्थस्य पिवास्य पुचैर्यत्र प्रकल्पाते । दायभाग इति प्रोक्तं तद्विवादपदं बुधैः । अर्थो धनम् । पित्रा : पिटसम्बन्धान्नब्धः । यत्र विवादपदे । दौयते इति व्युत्पत्त्या दायशब्दः । तत्र ददातिप्रयोगो गौणः । सृतपत्रजितादित्व निवृत्तिपूर्वक परखत्वोत्पत्तिफलसाम्यात् । न तु सृतादीनां स्वत्वध्वंसफलको न ममेदमिति संकल्पात्मकस्त्यागस्तत्रास्ति । एवं तहने दायपदप्रयोगात् पूर्वस्वामिन: स्वत्वापगमोऽवसीयते । तत्रान्येषाञ्च पूर्वस्वामिसम्बन्धाधीनं
For Private and Personal Use Only