________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
वादमात्रं न तु कर्तविशेषणार्थ न कुर्यात् पुत्रवान् गृहौति विधिवाक्ये पुचवानिति तु कर्तविशेषणमिति विशषः । अतएव मीमांसायाम्। अाम्नाय स्य क्रियार्थत्वादानर्थ क्य. मतदानामिति सूत्रेण आम्नाय स्य वेदस्य क्रियार्थत्वात् कार्यार्थत्वात् अतदर्थानां काऱ्यांप्रतिपादकानामानर्थक्यमप्रामाण्यमिति पूर्वपयित्वा सिद्धान्तसूत्राभ्यां विधिना तु एकवाक्यत्वात् स्तुत्यर्थत्वेन विधौनां स्थरिति तद्भतार्थानाच क्रियार्थत्वेन समाम्नायादित्ये ताभ्यां क्वचिहिधिनिारंवावसीदन्ती स्तुत्यादिभिरुत्तभ्यते इति न्यायात्। कचिद्भतार्थानां सिद्धार्थानां क्रियार्थत्वन स है कावाक्य त्याच्च प्रामाण्यमप्युक्तम् । न कुर्यात् पुत्रवान् एहौति निषेधविधी पुनवत्वनैवाधिकारित्वम्। अत्रैव पुत्रबन्धुधनक्षयानुवाद: अतः पुत्रवत एव एहस्थ स्य कृष्णायागनधिकारः। अत्रैव शयनबोधनमध्ये प्रतिप्रतवः। जोमूतवाहनश्च । 'यदीच्छेहिष्णुना वासं पुत्रसम्पदमात्मनः। एकादश्यां न भुजौत पक्षयोरुभयोरपि । इति हिणो न निषिई काम्यत्वात्। अत्र पुत्रार्थिन: सक्कविधानम्। विष्णु महवामाधिनस्तु यावज्जीवाचरणम् । काम्ये रव्यादिदोषो नास्ति नित्य स इत्याह । हेमाद्रिरपि । केचित्त। वैष्णवस्य ग्टहिण: पुत्रिणो रुक्माङ्गदादेः कष्णेका. दश्यपवास श्रवणात् सर्वपामुभयेकादश्यां नित्यव्रतोपवासे ऽधिकारः। कृष्णानिषेधस्त रहिविषयः काम्य एवेत्याहुः । तन्न 'पुनवांश्चैव भार्यावान् धर्मधुक्तस्तथैव च। उभयोः पक्षयोः काम्यं कुर्याच वैष्णवं व्रतम्' इति वचनेन काम्य एवाधिकारो न नित्ये इत्याह । बस्तुतस्तु वैष्णवानां सपुत्राणां ग्रहस्थानामपि सर्वाः कृष्णा नित्या हलायुधहेमाद्रिकृततत्त्वसागरवचनात् । तद्यथा। 'यथा शुक्ला तथा कृष्णा यथा
For Private and Personal Use Only