SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एकादशीतत्त्वम्। मादिभिरन्यैर्वा हतमानीय अपयित्वा सायंप्रातरग्निहोत्रं कत्वा अयत्यतिथिव्रतिभ्यथ दत्त्वा अथेतरवच्छषभक्ष्य इति । मधुमासवर्जनन्तु वनस्थानाममांसहत्तीनामित्यादि। तस्मात् कथं दशम्यां नियताहार इत्यादिवचनादपुचस्य ग्रहिणोऽप्यु भयैकादश्यपवासवर्तामति। तथा 'इन्दुक्षयेऽकसंक्रान्यामेका दश्यां सितेतरे। उपवासं न कुर्वीत पुत्रबन्धुधनक्षयात्' इति वायुपुराणवचने बन्धुपदश्रवणाच्च। न हि बन्धुशून्यः कश्चिदग्गृहौ पिटमात्रादिषु बन्धुपददर्शनात्। बन्धुपदस्थाने दारति क्वचित् पाठः। तत्रापि तथैवेति। यत्तु न दुर्य्यात् पुत्ववान गृहीत्यत्र पुत्ववानिति पदं तत्पुचवतामपि वानप्रस्थादीनामपि निषेधार्थमित्याह। हेमादिरपि 'शलामेव सदा रहो' इति वचनपालोचन या सकलकृष्णेकादशीषु उपवासाभावप्राप्तौ शयनीबोधनीमध्ये या कृष्णकादशी भवेत् सेवापाथा एहस्थेन नान्या कृष्णा कदाचन' इति ब्रह्मवैवर्तवचने शयनयोधनमध्यवर्त्तिक्ष्णैकादशीषु उपवासविधानात् नासु एव गृहिणोऽधिकार: नान्यत्र प्राप्त्यभावात् सामान्यविशेषयोर्विकल्पासम्भवात् पर्यदाम एव तेन शयनबोधनमध्यवर्तिकषणकादशीष्वपि गृहस्थस्याधिकारमित्याह। अत्रीयते। 'एहस्थो ब्रह्मचारी च प्राहिताम्निस्तथैव च। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि' इति हलायुध हेमाद्रि. धृताग्निपुराणवचने गृहस्थमावस्य कृष्णकादश्युपकासप्राप्ती शक्लामेव सदा रहोति पुत्रवहिविषयम् । तस्यैव कृष्णायां निषेध श्रुतेः। तथाच उपवासमधिकृत्य ब्रह्मपुरा णम्। 'एकादशीषु कृष्णासु रविसंक्रमणे यथा। चन्द्रसूर्योपरागे च न कुर्यात् पुचवान् गृही' इति। न च अन्धु. मत्त्ववत् पुचवत्त्वमपि प्रायोजकम्। बन्धुपदं दोषकथनानु. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy