SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४४ यजुर्वेदिषोत्सर्गतत्त्वम्। देशे जुहोतिषु विधीयते'। इति महाव्याहृत्यादयस्तु प्रकत. होमकर्मान्ते कर्तव्याः। ततः प्रकृतकर्माह पारस्करः ‘रुद्रान् जपित्वा एकवर्ण हिवर्ण वा यो वा यूथं छादयति लोहितो वा स्यात् सर्वाङ्गैरप्युपेतो जौववत्मायाः पयविन्या: पुत्वोऽथ रूपवान् स्यात् तमलसत्य यूथमुख्याश्चतस्रो वत्मतर्यश्वालं कत्य एनं युवानं पतिं वो ददानि तेन क्रौड़न्तीश्वरथ प्रियेण मान: साप्तजनुषा सुभगा रायस्पोषेण समिषामदेम एतेनैवोत्हजे. रन् इति' रुद्राध्यायं पठित्वा एकवणं शक्ल' कृष्ण वा हिवर्ण शुक्लकणं विहितो यस्तु वर्णेनेति परिभाषितो नौलवृषः तमलंकृत्य सौवर्णवीरपट्टादिभिर्यथायोग्य भूषयित्वा वत्मतरीचतु ष्टयमहितं वृषम एनं युवानमित्यादिमन्वं पठित्वा निमित्ता. न्युद्दिश्य उत्सृजेत्। पारस्करः 'मध्यस्थमभिमन्वयेत् मयोभूरित्यनुवाकशेषणे ति'। मध्यस्थं वत्सतरीणां मध्यस्थ वृषं पूर्वादिदिक्षु लोहितवत्मिका: संस्थाप्य तन्मध्ये प्राम,खं स्थाप्य ओं मयोभूरभिमयोहोत्यादि स्वर्णसूर्यः स्वाहेत्यन्तेन अनुवाक शेषमन्त्रेणाभिमन्त्रणं करोति। एतदवशिष्ट क्लत्यप्रमाणं सामगवृषोत्सर्गतत्त्वे द्रष्टव्यं विस्तरभयात् नेहाभिलिखितमिति संक्षेपः । इति वन्द्यघटीय श्रीहरिहरभट्टाचार्यात्मज श्रीरघुनन्दनभट्टाचार्यविरचितं यजुर्वेदिवषोत्सर्गतत्त्वं समाप्तम्। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy