SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीक्षातत्त्वम् । pa । प्रणम्य सच्चिदानन्दं संसारध्वान्तभास्करम् । दौचातत्त्वञ्च तत्प्रीत्ये वक्ति श्रीरघुनन्दनः शारदातिलकाद्येषु बहुलाङ्गप्रदर्शनात् । इदानीमननुष्ठानाद्दीचा संचिप्य लिख्यते ॥ प्रयोग सारे । 'दौयते ज्ञानमत्यन्तं चीयते पापसञ्चयः । तेन दौनेति सा ज्ञेया पापच्छेदक्षमा क्रिया । गुरोभृंगोरस्तबाल्ये बाईके सिंहगे गुरौ । गुर्वादित्ये दशाहे च वक्रिजोवेष्टविंशके । दिने प्राग्राश्यनायातातिचारिगुरुवत्सरे । प्राग्राशिगन्तृजीवस्यातिचारे त्रिपतके । कम्पाद्यद्भुतसप्ताहे नौचस्थेज्ये मलिम्लुचे । पौषादिकचतुर्मासे चरणाङ्गितवर्षणे । एकेनाज्ञा चैकदिने द्वितीयेन दिनत्रये । तृतीयेन च सप्ताहे मङ्गल्यानि जिजीविषुः । विद्यारम्भकर्णवेधी चूड़ोपनयनोइहान् । तौर्थनानमनावृत्तं तथानादिसुरेक्षणम् । परीक्षारामवृक्षांच पुरश्चरणदीक्षणे । व्रतारम्भप्रतिष्ठे च गृहारम्भप्रवेशने । प्रतिष्ठारम्भणे देव कूपादेः परिवर्जयेत् । द्वात्रिंशद्दिवमाश्वास्ते जीवस्य भार्गवस्य च । दासप्ततिर्महत्यस्त पादास्ते दादयक्रमात् । अस्तात् प्राक् परयोः पक्षं गुरो कबालते । पादास्ते तु दशाहानि वृद्धे बाले दिनत्रयम्' । अगस्त्य संहितायाम् । 'यदा ददाति सन्तुष्टः प्रसन्नवदनो मनुम् । स्वयमेव तथा चैवमिति कर्त्तव्यताक्रमः । विशुद्धदेशकालेषु शुद्धात्मा नियतो गुरुः । मधुमासे भवेद दुःखं माधवे रत्नसञ्चयः । मरणं भवति ज्यैष्ठ चाषाढ़े बन्धुना For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy