________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४६
दौक्षातत्त्वम् ।
शनम्। समृद्धिः श्रावणे नूनं भवेद्भाद्रपदे क्षयः। प्रजाना. माखिने मासि सर्वत: शुभमेव च। ज्ञानं स्थात् कार्तिके सौख्यं मार्गशीर्षे भवत्यपि। पौषे ज्ञानक्षयो माघे भवेमेधाविवईनम् । फाल्गुनेऽपि विडिः स्यान्मलमासं विवर्जयेत् । गुरौ रवी शनी मोमे कर्त्तव्यं बधशुक्रयोः। अखिनी भरणी खातो विशाखाहस्तभेषु च । ज्य ष्ठोत्तरार्द्रयोश्चैवं कुयान्मन्त्राभिषेचनम्। शक्लपचे च कृष्णे वा दीक्षा सर्वसुखावहा। पूर्णिमा पञ्चमी चैव द्वितीया सप्तमो तथा। बयोदशी च दशमी प्रशस्ता सर्वकामदा। पञ्चाङ्ग शुद्धिदिवसे सोदये शशितारयोः। गुरुशुक्रोदये शुद्धलग्ने हादशशोधिते । चन्द्रतारानुकूले च शस्य ते सर्वकर्म च । सूर्यग्रहणकालेन समानो नास्ति कश्चन। तत्र यद् यत् कर्त कर्म तदनन्तफलं भवेत् । वारादिशोधनं मासो न चैवं सूर्यपर्वणि। ददातोष्टरहोतं यत्तस्मिन् काले गुरु जुः। सिद्धिर्भवति मन्त्रस्य विनायासेन वेगतः'। मनुमन्त्रः। विघ्नकालं दर्शयति मधुमास इत्यादि। पञ्चाङ्ग शुद्धिटिवर्स वारतिथिनक्षत्रकालयोगशुद्धिदिवसे। तथाच महाकपिल पञ्चरात्र । 'एवं नक्षत्रतिष्यादौ करणे योगवासरे। मन्त्रोपदेशो गुरुणा साधकामां मुखा. वहः'। शशितारयोरानुकूल्य युक्ते गुरुशक्रोदये इति प्रागुता. समयशधिपरम् । हादशशोधिते हादशांशशोधिते। तन्त्रान्तरे। 'रविवारे भवेहित्तं सोमे शान्तिर्भवेत् किल। आयुरङ्गारके हन्ति तत्र दीक्षां विवर्जयेत्। बुधे सौन्दर्यमाप्नोति ज्ञानं स्यात्तु वृहस्पती। शुक्रे सौभाग्यमाप्नोति यशोहानि: शनैवरे। प्रतिपत्सु कता दीक्षा ज्ञाननाशकरो मता। हितो. यायां भवेजानं हतीयायां शुचिर्भवेत्। दशम्यां सर्वसिद्धिः स्याचयोदश्यां दरिद्रता। नियंग्योनिचतुर्दश्यां हानिर्मासा.
For Private and Personal Use Only