SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दोचातत्वम् । ६४७ धसानके । पचान्ते धर्मवृडिः स्यादखाध्यायं विवर्जयेत् । सन्ध्या गर्जितनिर्घोषभूकम्पोल्का निपातनम् । एतानन्यांश्च दिवसान् श्रुत्युक्तान् परिवर्जयेत्' । त्रयोदश्यां कृष्णायाम् । 'श्रमा वै सोमवारे च भौमवारे चतुर्दशौ । चतुर्थ्यां ङ्गार वारे च सूर्यपर्वशतैः समा' । वोरतन्त्रे । 'रोहिणी श्रवणामे धनिष्ठा चोत्तरात्रयम् । पुष्या शतभिषा च दीक्षा नक्षत्रमुच्यते' | श्री हस्ता । रत्नावल्याम् । 'योगा व प्रीतिरायुष्मान् सौभाग्यः शोभनो धृतिः । दृष्टिर्ध्रुवः सुकर्मा च साध्यः शुक्रश्च हर्षणः । वरीयांव शिवः सिद्धो ब्रह्म इन्द्रश्च षोड़श । एतानि करणानि स्युचायान्तु विशेषतः । शकु न्यादीनि विष्टिञ्च विशेषेण विवर्जयेत्' । शकुन्यादौनि शकु. निचतुष्पदनाम किन्तुनानि । 'कृष्णाष्टम्यां चतुर्दस्यां पूर्वपञ्चदिने तथा' । कृष्णपक्षे इति शेषः । कालोत्तरे । 'कृष्णापते भूतिकामः सिद्धिकामः खिते सदा । दौपिकायाम् । 'ध्रुवमृदुनचनगणे शुभवासरेषु सत्तिथौ दोचा । स्थिरलग्न शुभे चन्द्र केन्द्रे कोणे गुरौ धर्मे' । ध्रुवाणि वोष्युत्तराणि रोहिणी च । मृदूनि चित्रानुसधामृगशिरो रेवत्यः । ज्ञानमालायाम् । रविसंक्रमणेनैव सूर्यस्य ग्रहणे तथा । लग्नादिकं किचिदविचार्य्यं कथञ्चन । तत्त्वसागरे । 'यदेवेच्छा तदा दीक्षा गुरोराज्ञानुरूपतः । न तिथिर्न व्रतं होमो न स्नानं न जपक्रिया । दीक्षायां कारणं किन्तु स्वेच्छावात तु सदगुरौ' । सारसंग्रहे । 'शिष्य त्रिजन्मदिवसे संप्राप्तौ विषुवायने । सन्तीर्थेऽर्कविधुवासे तन्तुदामनपर्वणोः । मन्त्रदोषां प्रकुर्वाणो मासर्थादौन शोधयेत् । तन्तुपर्वपरमेश्वरोपवौतदानतिथि: श्रावणौ द्वादशी । दामनपर्वदमनभवनतिथिसेवयुक्तचतुर्दशौ । योगिनौतन्वे । 'गयायां शत्र For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy