SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir GE दीक्षातत्त्वम् । । भास्करक्षेत्रे विरजे चन्द्रपर्वते । चट्टने च मतङ्गे च तथा कन्याश्रमेषु च । न ग्गृहीयात्ततो दीचां तीर्थेष्वेतेषु पार्वति' । कूर्मपुराणे । ' यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानि च । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसौ । करालभैरवञ्चापि जामलं वाममेव च । एवंविधानि चान्यानि मोहनार्थानि यानि च । मया सृष्टानि चान्यानि मोहायैषां भवार्णव' । श्राय्यादिदुष्टमन्त्रप्रतीकारे तु राघवभट्टष्टतम् । 'तेषु दोषेषु सर्वत्र मायां काममथापि वा । चिष्वा वादौ श्रियं दद्याद दूषणस्य विमुक्तये । तारसंपुटितो वापि दुष्टमन्त्रोऽपि सापि । नृसिंहतापनीये । सावित्रीं प्रणवं यजुर्लक्ष्मी स्त्रीशूद्रयोर्नेच्छन्ति । सावित्रीं लक्ष्मीं यजुः प्रणवं स्त्रीशूद्रो यदि जानीयात् स मृतोऽधो गच्छति नेच्छन्तीत्यन्तं पराशरभाष्येऽपि लिखितम् । गोविन्द भट्टष्टतम् । 'स्वाहा' प्रणव संयुक्त शूद्रे मन्त्रं ददद्दिजः । शूद्रो निरयगामी स्याद ब्राह्मणः शूद्रतामियात्' । शारदायाम् । 'मन्त्रविद्याविभा गेन द्विविधा तन्त्र शास्त्रतः । मन्त्राः पुं देवता ज्ञेया विद्यास्त्रीदेवता पुनः' । एतेन मन्त्रविद्ययोर्यथायथमुल्लेखः । मन्त्र - तन्वप्रकाशे । 'आचार्ययानुमतिप्राप्तः प्राप्तखादत्तदक्षिणः । सततं जप्यमानोऽपि मन्वसिहि न गच्छति' । नारदीये 1 'अनृत्विजोऽशुभं मन्त्रं छलेनाभिजनेन वा । पत्रेऽङ्कितं वा माथावत्तथाप्राप्तस्त्वनर्थकत्' । अन्यचापि 'गुर्वनुक्ता: क्रिया: सर्वा निष्फलाः स्युर्यतो ध्रुवम् । गुरु ं न मर्त्यैर्बुध्येत यदि वुध्य ेत कर्हिचित्। कदापि न भवेत् सिञ्चिनं मन्त्रर्देवपूजनैः । अतएव शारदायाम् । 'पुरुषार्थं सदा वाय सच्चियो गुरुमाश्रयेत्' । तेन गुरुकर्मकरणाय तस्य वरणं प्रतीयते । गुरुशिष्यावाह । 'सर्वागमानां सारन्नः सर्व For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy