________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४४
यजुर्वेदिशाइतत्त्वम्।
तत् सर्व तत्र कर्तव्यं वैखदैवत्यपूर्वकम् इति देवलवचने ब्राह्मणासम्बन्धिप्राप्तकर्मणां देवपूर्वकत्वाभिधानात् अतएव मेतिकर्तव्यताकपिण्डदानं दैवे निवर्त्तते। अक्षय्योदकदानन्तु पिना एव अक्षय्योदकं दद्यात् पिटकब्राह्मणेभ्य इति संवत्सरप्रदीपधृतविष्णुसूत्रात्। 'अक्षय्यं वाचयेत् पित्रेर चरमं सतिलोद. कम्। इति पशुपतिकृतदेवलवचनात्। अघोरा इत्यादिना आशीः प्रार्थनन्तु दक्षिणामुखकर्तव्यत्वात् पिटत: प्रार्थनीयवाच न दैवे। तदुक्तं मनुना 'दक्षिणान्दिशमा काङ्गन याचेते. मान् वरान् पितृन्' इति। आकाइन् पश्यनिति तट्टीकाकतः । प्रान खेन वरप्रार्थनन्तु शाख्यन्तरीयं रच्छे दातार इत्ये क एवं मन्त्रः कर्कहरिसम्मत: अपिपालेनापि तथा प्रयोगो लिखितः श्रीदत्तादिभिस्तु मत्स्यपुराणदर्शनात् दातार इत्यादिमाच याचिम कञ्चन इत्यन्तमन्त्रहयम्। एताः सत्याशिषः सन्विति च लिखितम्। तथाच मत्स्यपुराणम् 'अधोरा: पितरः सन्तु सन्वित्युक्तः स तैः पुनः। गोत्रं तथा वद्धतां नस्तथेत्युक्तः स तैः पनः । दातारो नोऽभिवईन्तामन्त्रञ्चैवेत्युदौरयेत्। एता: सत्या
आशिषः सन्तु सन्वित्युक्ते च तैहिजे:' । इति गयोक्तमन्त्राधिक लिखितम् इति फलार्थितया तथैव व्यवयिते स्वधावाचनौयान् स्वधावाचनीयार्थमास्तरणोयान् वृतप्रमातामहेभ्यश्चेति चकार: प्रत्येकार्थः । तेन पिटभ्यः स्वधोच्यतामित्यादि। तथाच छन्दोगपरिशिष्टम् ‘अक्षय्योदके चैव पिण्डदानावनेजने। तन्त्रस्य विनिवृत्तिः स्यात् स्वधावाचन एव च' इति अस्तु खधेति सक्कदेव प्रतिवचनं स्वधावाचनौवेषु पिण्डोपरि आस्तु तदर्भ षु अपो निषिञ्चति वासो दानानन्तरं पिण्डपिल. बजे यज्जलसेचनमुक्तं तदेव श्राद्दे स्वधावाचनानन्तरं विद. आति लाघवात् उत्तानमिति न्युनौकतमध्य पात्रमुत्तानं काला
For Private and Personal Use Only