SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यजुर्वेदिशाहतत्त्वम्। सदी वः पितरो देश इति कृताञ्जलि: पठेत् ओम् एतहः पितरो वास इति पठिला वास:सूत्रं दद्यात् तत्र पिण्डपिलयज्ञ वासो दानानन्तरं यदूर्ज वहन्तीरित्यनेन सेचनमुक्तं तत् पिण्ड पिल्लयज्ञ एव शाइपिण्डे तु वधावाचनीयेषु अपो निषिञ्चत्तौति थाङसूत्रेऽभिधानात् स्वधावाचनानन्तरमेव अर्ज वहन्लोरियन सेक: अतएव 'अथातो गोभिलोलानासन्येषाञ्चैव कर्मणान्। अत्यानां विधि सम्यग दर्शयिष्ये प्रदीपवत्' इत्यनेन प्रतिमाय 'प्रार्थनासु प्रतिप्रोत सर्वाखेव द्विजोत्तमः। पधिवाहितान पिण्डान् सिञ्चदुत्तानपात्रसत्' इत्यनेन प्रती हा गरिशिष्टेन व्यतौकतम् एवं श्राद्धचन्टिवायां गुरुचराः। अवधाय नखीभूय जिघ्रति पिण्डानिति शेजः पिण्डपियज्ञोकोल्न कनिक्षेपः साग्निकर्तव्य एव आहिताग्नौ निक्षिप्यत्वात् आचान्तेषु इत्येक इति एके अन्यो मन्यन्स इति शेपः आचान्लेषु इति। आचान्तेषु ब्राह्मणेषु देो यचाटाचमनं विश्व देवोपविष्टानां चरमं हस्तधावनं विसर्जन निर्दिछ लिनु रक्षा यतः स्मृताः' इति वचनात् पिटमा साटिदैववाझगाल कारयेत्। तच्च पिट. पूजानन्तरं 'गन्धादोशिक्षिधेतूष्णों तत आचमयेदिजान्' इति छन्दोमपरिशिष्टात्। उदकं शिवा आपः सन्वित्यनेन पुष्पाणि सौमनस्यास्वित्यनेन अक्षतान् अक्षतचारिष्टञ्चास्त्वि. त्यनेन ब्राह्मणेभ्यो दयात् तडयां छन्दोगपरिशिष्ट 'शिवा आपः सन्विति च युन्मानेबोदकेन तु सौमनस्यमस्त्विति च पुष्यदानमनन्तरम् । अक्षतञ्चारिष्टशास्त्वित्यक्षतान् प्रतिपादयेत् । अञ्चय्योदकदानच्च अयं दानवदिष्यते। षष्ठेयव नित्यं तत् कुर्यात् न चतुर्था कदाचन' इति एतज्जलादिदानं दैवे प्राक कर्तव्यम्। 'यत्र यत् क्रियते कर्म पैटके ब्राह्मणान् प्रति। ४२-क For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy