________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारतत्त्वम् ।
नपरोक्तो वाच प्रतिवचनेन पूजयति तथौष्ठ चतुश्च परकीयबौक्षणेन निर्भजति कुष्टिलौकरोति यदा मनोवाकायकर्मभिः स्वभावात् पूर्वोमा यथायोग्यां विकृति गच्छत्तदा स दुष्ट इत्यर्थः । अतएव श्रीरामायणे । 'श्राकारछाद्यमानोऽपि म शक्योऽसौ निगुहितुम्। बलादि विवृणोत्येव भावमन्तर्गतं नृणाम् । आकारो देहधर्मः मुखाप्रसादवैवख्यरूपः । मारदः। 'सदोघेणापि कालेन लिखितं सिद्धिमान यात् । संजाननात्मनो लेख्यमजानंस्तत्त लेखयेत्'। सुदौघेणेति संस्कारोबोधक: लिखनसत्त्वादयं चिरेणापि साक्ष्य दातु शक्नोतीत्यर्थः। लिपिज्ञं स्वहस्त न लेखयेत् तदनं परहस्तेनेत्याह व्यास:। 'अलिपिनो ऋणी य: स्यात् लेखयेत् खमतन्तु सः। साक्षी वा साक्षिणान्येन सर्वसाक्षिसमीपमः' । वृहस्पतिः। 'मुषितं धातितं यच्च सोमायाच समन्ततः । अकृतोऽपि भवेत् साक्षी ग्रामस्तच न संशयः'। अकता अपि साक्षिणो भवन्तीत्याहतुर्मनुकात्यायनी। अन्ये पुनरनिर्दिष्टाः साक्षिण: समुदाहृताः। मामय प्राड्विवाकच सजा चव्यवहारिणाम्। कार्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितच यः। कुल्याकुलविवादेषु भवेयुस्तेऽपि साक्षिणः' । स्मृतिः। 'दत्तादत्तेऽथ भृत्यानां स्वामिनां निर्गमे सति । विक्रयादानसम्बन्धे कोत्या धनमनिच्छति। यते समाह्वये चैव विवादे समुपस्थिते। साक्षिणः साधनं प्रोक्तं न दिव्यं न च लेख्यकम्। प्रक्रान्ते साहसे वापि पारुथ्थे दगड वाचिके। बलोद्भवेषु कार्येषु साक्षिणो दिव्यमेव च'। हहस्पतिः । 'लेख्यं वा माक्षिणो वापि विवादे यस्य दूषिताः। तस्य कार्य न सिध्येत यावत्तब विशोधयेत्' । तल्लेख्य साक्षिरूपप्रमाणम्। लेख्य भोधनमाह कात्यायनः । 'वहस्तलेख्य:
For Private and Personal Use Only