SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ व्यवहारतत्त्वम्। निवेदित इत्यपि व्यर्थम् अनिवेदितस्यापि प्रागज्ञातत्वेन अप्रतिज्ञातस्य सर्वथैव देयत्वात् न च विभावितैकदेशवचनं व्याप्यभूतैकदेशविषयं तस्मिंस्तु प्रतिपादिते व्यापकैकदेशप्रतीतिरनुमानात् सम्भवतीति वाच्यं विभावितैकदेशानुमितव्यापकस्यापि न्यायताग्राह्यत्वे मिहे न ग्राहस्त्वनिवेदित इत्यभिधानानुपपत्तेः । एवञ्च 'साध्यार्थी निगदिते साक्षिभिः सकलं भवेत् । स्त्रीसङ्गे साहसे चौय्ये यत्साध्यं परिकल्पितम्' इति कात्यायनवचनं तहिषयप्रदर्शकम् ऋणनिक्षेपाद्यपहवे. ऽपि योज्यमिति। यत्त 'अनेकार्थाभियोगे तु यावत् संशोधयेडनी। साक्षिभिस्तावदेवासौ लभते साधितं धनम्' । तणाद्यनभिजपुत्रादिविषयकं तथाहि नानाविधपिवर्णाधभियुक्तेन अजानता नाहं जानामौति उत्तरवादिना साक्ष्यादिभिर्यावदनं प्रतिपादयति ताक्देवत पुत्रेण दातव्यम् एवमेव विश्वरूपजीमूतवाहनप्रभृतयः। कात्यायनः। 'अनुः मानाहरः साक्षी साक्षिभ्यो लिखितं गुरु। अनिरुवा त्रिपुरुषी भुक्तिस्तेभ्यो गरौयसी'। अनुमानं प्रत्यासङ्कलितं सदाह मनुः 'वाह्यविभावयेल्लिङ्गर्भावमन्तर्गतं नृणाम्। स्वर. वर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च'। खरोगहदादिः वर्णो. ऽस्वाभाविकः। इङ्गितं खेदवेपथु रोमाञ्चादि आकारो विकतः चक्षुषा कातरेण चेष्टितेन स्थानत्यागादिना। एषाञ्च अन्यथासिद्धेदुं निरूप्यत्वादेभ्यः साक्षी बलवान् इत्यर्थः । मुखनिरूप्यत्वे तु याज्ञवल्काः । 'देशादेशान्तरं याति मृकणी धरिले ढ़ि च। ललाटं खिद्यते चास्थ मुखं वैवर्ण्य मेति च । परिशुष्थत् स्वलहाक्यो विरुद्ध बहुभाषते। बाक्चक्षुः पूजयति नो तथोष्ठौ निर्भजत्यपि । स्वभावाहिकति गच्छेन्मनो वाकाय. धर्मभिः। अभियोगे च साक्ष्ये च स दुष्टः परिकीर्तितः'। For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy