SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शुचितत्त्वम् । ३०३ कफीरधी भागः । पञ्चगव्येन प्राशितेन शुडेप्रदिति शेषः । मलान्याह मनुः 'वसाशुक्रमसृक् मज्जा मूत्रविट् कर्णविखाः । शेषादूषिकाखेदो द्वादशैते नृषां मलाः । बौधायनः । 'श्राददीत मुदोऽपथ षट्षु पूर्वेषु शुद्धये । उत्तरेषु च षट्स्वह्निः केवलाभिर्विशुद्धयति' विशेषयति मनुः । 'देहाच्चैव च्युतामलाः । देवलः | 'मानुषास्थिवसां विष्ठामार्त्तवं मूत्ररेतसौ । मज्जानं शोणितं वापि परस्य यदि संस्पृशेत् । स्नात्वापमृज्य लेपादोनाचम्य स शुचिर्भवेत् । तान्येव खानि संस्पृश्य पूतः स्यात् परिमार्जनात् । चत्र स्पर्शनं विनोपमार्जनासम्भवात्तदनन्तरमेव स्नानाचमने कर्त्तव्ये पाठक्रमादर्थक्रमस्व बलवत्त्वात् । ततश्च परमलविशेषस्पर्शे प्रचालनस्नानाचमनम् श्रात्ममलस्पर्शे प्रक्षालनाचमनमात्रम् । विष्णुः । 'मृतं द्विजं म शूद्रेण निर्धारयेत्र शूद्रं द्विजेन' । यमः । 'यस्थानयति शूद्रोऽग्नि तृणकाष्ठहवींषि च । मन्यते ह्येष धर्मोऽस्ति स चाधर्मेण लिम्यते' । अशक्तावपि चितायां ब्राह्मणैरेव तृणादिकं देयम् । श्रीभागवतौयहृतौयस्कन्धकापिलीये । 'तथा पापीयसा नीतस्तरसा यमसादनम् । योजनानां सहस्राणि नवतिं नव चाध्वनः । त्रिभिर्मुहर्त्तेर्द्वाभ्यां वा नौतः प्राप्नोति यातनाः । वाभ्यामतिपापस्य तेन गमनागमनानुरोधात् द्वादशदण्डाहिर्दाहः । मरणानन्तरकर्मणि प्राचीनावीतित्वादिकमाह मनुः 'प्राचीनावीतिना सम्यगपसव्यमतन्द्रिणा । पित्रामा निधनात् कार्य्यं विधिवद्दर्भपाणिना' इति याज्ञवल्काः । 'ऊनहिवर्ष निखनेन कुर्य्यादुदकं ततः' । छन्दोगपरिशिष्टम् । 'दुर्बलं खापयित्वा तं शुद्धचेलाभिसंवृतम् । दचिणाभिरसं भूमौ वर्हिपत्यां निवेशयेत् । घृतेनाभ्यक्तमाप्नाव्यं सुवस्त्रमुपवीतिनम् । चन्दनोचितसर्वाङ्ग' सुमनोभिर्विभूषयेत् । हिरख For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy